SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ भवभावना-४९४ [मू] धम्मो न कओ साउं, न जेमियं नेय परिहियं सह। आसाए विनडिएहि, हा ! दुलओ हारिओ जम्मो॥४९४॥ [धर्मो न कृतः स्वादु न जेमितं नैव परिहितं श्लक्ष्णम्। आशया विनटितैः हा ! दुर्लभं हारितं जन्म॥४९४॥] [अव] तथाविधधर्मप्राप्त्यभावात् स्वादु मनोज्ञं न भुक्तम्। श्लक्ष्णसूक्ष्मं वस्त्रं च न परिहितम्। शेषं स्पष्टमिति॥४९४॥ [मू] नाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं। गिण्हतेण अवण्णं, मढेणं नासिओ अप्पा॥४९५॥ ज्ञानस्य केवलिनां धर्माचार्यस्य सङ्घसाधूनाम्। गृह्णता अवज्ञां मूढेन नाशित आत्मा।।४९५॥] [म] सोयंति ते वराया, पच्छा समुवट्ठियम्मि मरणम्मि। पावपमायवसेहिं, न संचिओ जेहिं जिणधम्मो॥४९६॥ __[शोचन्ति ते वराकाः पश्चात् समुपस्थिते मरणे। ___ पापप्रमादवशैः न सञ्चितो यैर्जिनधर्मः॥४९६।।] [मू लर्बु पि दुलहधम्मं, सुहेसिणा इह पमाइयं जेण। सो भिन्नपोयसंजत्तिओ व्व भमिही भवसमुद्दे॥४९७॥ [लब्ध्वापि दुर्लभधर्मं सुखैषिणा इह प्रमादितं येन। __स भिन्नपोतसांयात्रिक इव भ्रमिष्यति भवसमुद्रम्॥४९७||] [मू] गहियं जेहि चरित्तं, जलं व तिसिएहि गिम्हपहिएहि। कयसोग्गइपत्थयणा, ते मरणंते न सोयंति॥४९८॥ [गृहीतं यैश्चारित्रं जलमिव तृषितैः ग्रीष्मपथिकैः। कृतसद्गतिपथ्यदनास्ते मरणान्ते न शोचन्ति।।४९८॥] [मू] को जाणइ पुणरुत्तं, होही कइया वि धम्मसामग्गी ?। रंक व्व धणं कुणह महव्वयाण इण्हिं पि पत्ताणं॥४९९॥ [को जानाति पुनः पुनो भविष्यति कदाचिदपि धर्मसामग्री ?। रङ्क इव धनं कुरु महाव्रतानामिदानीमपि प्राप्तानाम्॥४९९॥] [अवशेषागाथाः सुगमार्था इति।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy