SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भवभावना-३३७ [मू] दारपडिदारतोरणचंदनकलसेहिं भूसियाइंच। रयणविणिम्मियपुत्तलियखंभसयणासणेहिं च॥३३१॥ द्वारप्रतिद्वारतोरणचन्दनकलशैर्भूषितानि च। रत्नविनिर्मितपुत्तलिकास्तम्भशयनासनैश्च॥३३१॥] [म] कलिहाइ रयणरासीहि दिप्पमाणाइ सोमकंतीहि। सव्वत्थ विइन्नदसद्धवन्नकुसुमोवयाराइं॥३३२॥ [कलितानि रत्नराशिभिर्दीप्यमानानि सौम्यकान्तिभिः। सर्वत्र विकीर्णदशार्धवर्णकुसुमोपचाराणि॥३३२॥] [मू] बहुसुरहिदव्वमीसियसुयंधगोसीसरसनिसित्ताई। हरिचंदणबहलथबक्कदिन्नपंचंगुलितलाई॥३३३॥ [बहुसुरभिद्रव्यमिश्रितसुगन्धगोशीर्षरसनिषिक्तानि। हरिचन्दनबहलस्तबकदत्तपञ्चाङ्गुलितलानि॥३३३॥] [मू] डझंतदिव्वकुंदुरुतुरुक्ककिण्हगुरुमघमघंताई। वरगंधवट्टिभूयाइं सयलकामत्थकलियाई॥३३४॥ [दह्यमानदिव्यकुन्दुरुतुरुष्ककृष्णागरुमघमघायमानानि। वरगन्धवर्तिभूतानि सकलकामार्थकलितानि॥३३४॥] [म] पुक्खरिणीसयसोहिय, उववणउज्जाणरम्मदेसेसु। सकलत्तामरनिव्विवरविहियकीलाससहस्साइं॥३३५॥ [पुष्करिणीशतशोभितोपवनोद्यानरम्यदेशेषु।। सकलत्रामरनिर्विवरविहितक्रीडासहस्राणि॥३३५॥] [मू] ठाणट्ठाणारंभियगेयज्झुणिदिन्नसवणसोक्खाई। वज्जंतवेणुवीणामुइंगरवजणियहरिसाइं॥३३६॥ [स्थानास्थानारब्धगेयध्वनिदत्तश्रवणसौख्यानि। वाद्यमानवेणुवीणामृदङ्गरवजनितहर्षाणि।।३३६॥] [म] हरिसुत्तालपणच्चिरमणिवलयविहसियऽच्छरसयाई। निच्चं पमुइयसुरगणसंताडियदुंदुहिरवाइं॥३३७॥ [हर्षोत्तालप्रनृत्यन्मणिवलयविभूषिताप्सरःशतानि। नित्यं प्रमुदितसुरगणसन्ताडितदुन्दुभिरवाणि।।३३७॥]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy