SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ९२ [मू] दसविहभवणवईणं, भवणाणं होंति सव्वसंखाए । कोडीओ सत्त बावत्तरीए लक्खेहिं अहियाओ॥३२७॥ भवभावना-३२७ [दशविधभवनपतीनां भवनानां भवन्ति सर्वसङ्ख्यया। कोट्यः सप्त द्विसप्तत्या लक्षैरधिकाः॥३२७॥] [अव] भवनपतयश्च दशधा भवन्ति । तेषां भवनानां द्विसप्ततिलक्षाधिकाः सप्त कोटयो भवन्ति। तेषां भवनपतीनां दशधात्वमित्थं भावनीयम्। असुराना सुवन्ना', विज्जू अग्गी अदीव' उवहीँ आ दिसिं पवण ं थणिअ॰ दसविह, भवणवई तेसि दुदुइंदा ॥ (बृहत्सङ्ग्रहणी-१९) दसभेआ हुंति भवणवइत्ति ॥ ३२७॥ अथ भवनानां एवं संस्थानादिस्वरूपमाह [मू] ताइं पुण भवणाई, बाहिं वट्टाइं होंति सयलाई । अंतो चउरंसाई, उप्पलकन्नियनिभा हेट्ठा ॥ ३२८ ॥ [तानि पुनर्भवनानि बहिर्वृत्तानि भवन्ति सकलानि। अन्तः चतुरस्राणि उत्पलकर्णिकानिभानि अधः॥३२८॥] [मू] सव्वरयणामयाई, अट्टालयभूसिएहिं तुंगेहिं । जंतसयसोहिएहिं, पायारेहिं व गूढाई ॥ ३२९॥ [सर्वरत्नमयानि अट्टालकभूषितैस्तुङ्गैः। यन्त्रशतशोभितैः प्राकारैरिव गूढानि ॥ ३२९॥] [मू] गंभीरखाइयापरिगयाइं किंकरगणेहिं गुत्ताई' । दिप्पंतरयणभासुरनिविट्ठगोउरकवाडाइं॥३३०॥ [गम्भीरखातिकापरिगतानि किङ्करगणैर्गुप्तानि । दीप्यमानरत्नभास्वरनिविष्टगोपुरकपाटानि॥३३०॥] १. असुरा१ नाग२ सुवन्ना३ विज्जू४ अग्गी५ अ दीव६ उदही७ अ दिसि८ वाउ तहा९ थणिआ१० दसभेआ हुंति भवणवई।। इति हेम. मल. वृत्तौ । तथा स्तनिता दशभेदा भवन्ति भवनपतयः।। २. गुत्ताहि इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy