SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र-पाठीन- पीठ-भय-दोल्वण-वाडवाग्नौ। रङ्गत्तरङ्ग-शिखर-स्थित-यान-पात्रा-स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति॥44॥ ओं ह्रीं संसाराब्धितारणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा॥ 44 उद्भूत-भीषण-जलोधर-भार-भुग्नाः शोच्यां दशामुपगताश्च्युत जीविताशाः। त्वत्पाद-पंकज-रजोमृत-दिग्ध - देहा मर्त्या भवन्ति मकर- ध्वज - तुल्यरूपाः ॥ 45 ओं ह्रीं दाहताप-जलोदर-अष्ट-दशकुष्टसन्निपातादि- रोगहराय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अध्यं निर्वपामीति स्वाहा।। 45॥ आपाद-कण्ठमुरु श्रृङ्खल - वेष्टिताङ्गा गाढं बृहन्निगड-कोटि-निघृष्ट-जङ्घाः । त्वन्नाम-मन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत-बन्ध-भया भवन्ति।।46॥ ओं ह्रीं नानाविध कठिनबन्धनदूरकरणाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा।।46॥ मत्तद्विपेन्द्र-मृगराजदवानलाहि - सङ्ग्राम वारिधि-महोदर-बन्धनोत्थम्। तस्याशु नाशमुपयाति भय भियेव यस्तावकं स्तवमिमं मतिमान-धीते॥47॥ ओं ह्रीं बहुविध विघ्नविनाशनाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा।।47॥ स्तोत्र-स्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम्। धत्ते जनो य इह कण्ठ-गतामजस्रं तं 'मानतुङ्ग' मवशा समुपैति लक्ष्मीः॥48॥ ओं ह्रीं सकलकार्य-साधनसमर्थाय क्लीं महाबीजाक्षर सहिताय हृदयस्थिताय श्री वृषभजिनेन्द्राय अघ्यं निर्वपामीति स्वाहा।।48।। 49
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy