SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ व्याप्ताशाधरमश्नुतेऽत्र च यशो दिव्याः श्रियोऽमुत्रतः ॥5॥ श्रेयोमार्गानभिज्ञा-निह भवगहने- ने-जाज्वलद्दुःखदावस्कन्धे चंक्रम्यमाणा-नतिचकितमिमा-नुद्धरेयं वराकान्। इत्येवार्हत्पदानु-ग्रहरसविलसद् भावनोपात्तपुण्यान्, प्रक्रान्तैरेव वाक्यैः शिवपदमुचितैः शास्ति योऽर्हन् सनोऽव्यात्।।16।। इति स्तोत्र। अथ प्रत्येक पूजा अवर्ण प्रभृतिं सर्व-बीजाक्षरमनुक्रमात्। पूजयामि महामन्त्रै-र्वारिगन्धाक्षतैर्मुदा ।। अवर्णादि बीजाक्षर प्रत्येक पूजा प्रतिज्ञापनार्थं पुष्पाक्षतान् क्षिपेत्। “अ” वर्णपूजा जटामुकुटधारिणं द्विजकुलोद्भवं पूरुषं सुगन्ध चतुराननं कनककुण्डलोल्लासिनम्। विशालवरलक्षयोजनमनून कूर्माङ्गकम्, अवर्णमिति चिन्त्यसत्सकलसिद्धि सिद्धिय भजे ॥ ॐ आं क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत अ वर्ण अत्र एहि - एहि संवौषट् । ॐ आं क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत अ वर्ण अत्रतिष्ठ-तिष्ठ ठः-ठः स्थापनम्। ॐ आं क्रों ह्रीं कनकवर्ण चतुर्भुजालंकृत अ वर्ण अत्र मम सन्निहितो भव-भव वषट्। ऊँ आं क्रों ह्रीं कनकवर्ण- चतुर्भुजालंकृत अ वर्णाय जलं निर्वपामीति स्वाहा। ऊँ आं क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय चन्दनं निर्वपामीति स्वाहा। ॐ आं क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय अक्षतान् निर्वपामीति स्वाहा। ॐ आं क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय पुष्पं निर्वपामीति स्वाहा। ऊँ आं क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय चरूं निर्वपामीति स्वाहा। ऊँ आं क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय दीपं निर्वपामीति स्वाहा। ऊँ आं क्रों ह्रीं कनकवर्ण-चतुर्भुजालंकृत अ वर्णाय धूपं निर्वपामीति स्वाहा। 402
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy