SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ कुर्वाणोऽतिशयैः पुरास्यपि पशून् सम्प्रातिहार्याष्टकैः।।9।। देवाव्यक्तिविशेषसंव्यवहृते व्यक्तोल्लसल्लाञ्छनं, श्रीमत्त्वत्क्रम पद्मयुग्मसततो-पास्तौ नियुक्ते शुभैः। यक्षद्वन्द्वमवश्यमेतदुचितैः प्राचैरिदानीन्तनैदेवेन्द्ररपि मान्यशैशवमुदोऽप्येष्यद्भिरीशिष्यसि।।10। द्वौ गन्धो रसवर्णनबन्धनवपुः संघातकान्पञ्चशः, षट् षट् संहननाकृतीः सुरगती सस्वानुपूर्व्या मुखे। खव्रज्ये परघातकागुरुलघू-च्छवासोपघातायशोऽनादेयः शुभसुस्वर स्थिरयुगं स्पर्शाष्टकं निर्मितम्।।11।। त्र्यङ्गोपांगमपूर्वदुर्भगयुते, प्रत्यकेनीचैः कुले, वेद्यं चान्यतम् द्विसप्ततिमुपान्तेऽमूरयोगक्षणे। आदेयं सनिजानुपूर्विनृगती-पञ्चाक्षजा यशः, पर्याप्तित्रसबादराणि सुभगं मायुरुच्चैः कुलम्।।12।। वेद्येनान्यतरेण तीर्थकृदिमास्त्र्यग्रादशाप्यन्तिमे, निष्कृत्य प्रकृतीरनुत्तमसमु-च्छिन्नक्रियाध्यानतः। यः प्राप्तो जगदग्रमेकसमये-नोवंगमात्माष्टभिः, सम्यक्त्वादिगुणैर्विभाति भगवा-नत्रार्पितो व्याजगात्।।13॥ मुक्तिश्रीपरिरम्भनिर्भरचिदा-नन्देन येनोज्झितं, देहं द्राक् स्वयमस्थिसंहतिछटं निर्माय मायामयम्। कृत्वाग्नीन्द्र किरीटपावकयुतैः श्रीचन्दनाद्यैर्मुदा, संस्कृत्याभ्युपयान्ति भस्म भुवना-धीशाः स जीयात्प्रभुः।।14।। इत्थं बाह्यमथान्तरं जिनपते रूपं शिलादौ शुभे, साकारे यदि वा परत्र विधिवत् संस्थाप्य नित्यं महेत्। दीर्घ जीवितमुद्धमर्थममित सन्तानमुद्यत्सुखं, 401
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy