SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सुमतिं श्रितमर्त्यमतिप्रकरा-र्पणतोऽर्थकराख्यमवाप्तशिवम्। महयामि पितामहमेतदधि-जगतीत्रयमूर्जितभक्तियुतः।।5।। ऊँ ह्रीं सुमति जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। उध्वस्थिताभ्यां फणिनौ कराभ्यां, अधः स्थिताभ्यां दधतं प्रदानम। फलं प्रयक्ष्ये सुमतीशभक्तं, श्री तुम्बरुं सर्पमयोपवीतम्।।5।। ऊँ आं क्रों ह्रीं सुमति शासन शासन यक्ष तुम्बुराय इदं अध्यं गृहाण-गृहाण स्वाहा। वज्रं फलं सव्यकरद्वयेन, चकं वरं चान्यकरद्वयेन। समुद्वहन्ती सुमतीश यक्षी, यजामहे पूरुषदत्तिकारव्याम्।।5। ऊँ आं क्रों ह्रीं सुमति जिनेन्द्रस्य शासन यक्षि पुरुषदत्तादेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। धरणेशभवं भवभावमितं जलजप्रभमीश्वरमानमताम्। सुर सम्पदियर्ति न केति यजे चरुदीपफलैः सुरवासभवैः।।6।। ऊँ ह्रीं पद्मप्रभ जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। खेटोभयोद्भासितसव्यहस्तं कुन्तेष्टदानस्फुरितान्यपाणिम्। पद्मप्रभश्रीपदपद्मश्रृंगं पुष्पाख्यलेश्वरमर्चयामि।।6।। ॐ आं क्रों ह्रीं पद्मप्रभ शासन यक्षपुष्पाय इदं अध्यं गृहाण-गृहाण स्वाहा। फलकं फलमुग्रासिं वरं वहति दुर्जया। पद्मप्रभस्य या यक्षी मनोवेगां महामिताम्॥6॥ ॐ आं क्रों ह्रीं पद्मप्रभु यक्षि मनोवेगादेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। 381
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy