SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ महामृत्युञ्जय पूजा विधान (श्री पण्डित प्रवर आशाधर जी कृत) अथ महामण्डलाराधना स्नानादिसिद्धस्तवनावसानं पूजा मुखं तद्विधिना विधान। निःश्रेयस्याभ्युदयस्य चागं, श्रीयन्त्र पूजोत्सवमारभेऽह।।1।। प्रस्तावना पुष्पाञ्जलि। (पुष्पाञ्जलि क्षेपण करे) जिनानामपि सिद्धानां महर्षीणां समर्चनात। पाठात्स्वस्त्ययनस्यापि, मनः पूर्वं प्रसादये।। मनः प्रसत्ति सूचनार्थ अर्चनापीठाग्रत पुष्पाञ्जलि क्षिपेत्। अहँत पूजा आहूता भावनामरैरनुगता यं सर्व देवास्तथा, तस्थौ यस्त्रिजगत्समांतरमहापीठाग्रसिंहासने। __ यं हृद्यं हृदि सन्निधाप्य सततं ध्यायन्ति योगीश्वराः, तं देवं जिनमर्चितं कृतधियामावाहनाद्यैर्भजे। ॐ ह्रां ह्रीं हूं ह्रौ ह्रः असि आ उ सा अहं! अत्र एहि-एहि संवौषट्। ॐ ह्रां ह्रीं हूं ह्रौ ह्रः अ सि आ उ सा अहँ! अत्र तिष्ठ-तिष्ठ ठः ठः स्थापनम्। ॐ ह्रां ह्रीं हूं ह्रौ ह्रः अ सि आ उ सा अहँ! अत्र मम सन्निहितो भव-भव वषट्। (तीर्थोदकैर्जिनपादौ प्रक्षाल्य तदने पृथगिमान्मन्त्रानुच्चारयन् पुष्पाञ्जलि प्रयुञ्जीत) 342
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy