SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ दशान्तसुकेवलिनिर्णयकार ! निमित्तनिरूपमनिर्भरभार ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! सुखासुखकारणरूपतरङ्ग ! प्रकाशितबोधसुचन्द्रतरण्ड ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! सुजीवहिताहितकर्मविपाक ! नरेन्द्र ! महेन्द्र ! विभूतिपताक ! जयामरसेवित बोध विकाश ! समुज्ज्वल मुक्तिद पाप विनाश!! अबोधतमोभरवारणसूर ! सुमुक्तिसुखामृतजीरधिपूर ! जयामरसेवित बोध विकाश ! समुज्ज्वल मुक्तिद पाप विनाश!! धत्ता अखिलनृपति सेव्यं मोहमातङ्गसिंह। परमपदविकाशं, बोधनं चिदस्वरूपं।। त्रिभुवनयशसे तत् कर्मदावाग्निमेथं। भजतिशिवपदं यः सेव्यते शास्त्रसा।। गुणैर्गरिष्ठं भवनं गुणानां, स्वर्गादिदाने विदधाति दक्ष्य। करोतु बोधो भवतां नितान्तं, सारं च सौख्यं भवदुःखपारं।। (इत्याशीर्वादः) इयं पूजा जगत्सारा तेजपुञ्जसुपूरिता। ये पठन्ति श्रुताचार्यैस्तेषां स्यात् ज्ञानपञ्चकम्।। एषापूजा प्रमादेन वर्द्धमानेन वर्द्धिता। कृष्णादिवीरदासत्वं करोत्वह्ल सुभक्तितः।। श्रुतसकलगुणाब्धिं ये श्रुतस्कन्धसारभिममपगतदोषं प्रार्थयन्तेऽतिभक्त्याः । नृसुरजिनगणेशाद्यैः पदैः सार्धमाशु, सकलविमलकी ते लभन्तेऽखिलार्थान्। एतद् भणित्वां श्रुतस्कन्धोपरि पुष्पाणिक्षिप्य पञ्चाङ्गं प्रणामं कुर्यात्। इति श्रुतस्कन्ध पूजा सम्पूर्णा। (सम्वत् 1830 वर्षे मिति मृग शिरवदि द्वादशी रूपनगरे लिखि ता) 16
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy