SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ त्वामेव सम्यगुपलभ्य जयन्ति मृत्युम्, नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ||२३|| Tvāmāmananti munaya: Paramam pumānsa Maditya-varnamamalam tamasa: Purastat | Tvāmēva samyagupalabhya jayanti mstyum, Nān’ya: Śiva: Śivapadasya munīndra! Panthā: ||23||| त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यम्, ब्रह्माण-मीश्वर-मनन्त-मनंगकेतुम् | योगीश्वरं विदितयोगमनेकमेकम्, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ||२४|| Tvāmavyayaṁ vibhumacintyamasankhyamādyam, Brahmāņa-mīśvara-mananta-manangakētum | Yögīśvaram viditayāgamanēkamēkam, Jhanasvarupamamalam pravadanti santa: ||24|| बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात् | धातासि धीर! शिवमार्ग-विधेर्विधानात्, व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ||२५|| Bud'dhastvameva vibudharcita-bud'dhi-bodhat, Tvam sankarõasi bhuvana-traya-sankaratvāt Dhātāsi dhīra! Sivamārga-vidhērvidhānāt, Vyaktam tvameva bhagavan! Purusottamoasi ||25|| तुभ्यं नमस्त्रिभुवनार्ति-हराय नाथ! तुभ्यं नमः क्षिति-तलामल-भूषणाय | तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय ||२६|| Tubhyam namastribhuvanārti-harāya nātha! 648
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy