SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Tubhyam nama: Kșiti-talāmala-bhūsaņāya | Tubhyam namastrijagata: Paramāśvarāya, Tubhyam namo jina! Bhavodadhi-sosanāya ||26|| को विस्मयोऽत्र यदि नाम गुणैरशेषैस्त्वं संश्रितो निरवकाशतया मुनीश ! दोषैरुपात्त-विविधाश्रय – जात – गर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ||२७|| Kā vismayāatra yadi nāma guņairaśēşai Stvam sanírito niravakāśatayā munīša! Dāşairupātta-vividhāśraya - jāta - garvaiḥ Svapnāntarēapi na kadācidapīkşitoasi ||27|| उच्चैरशोक - तरु – संश्रितमुन्मयूखमाभाति रूपममलं भवतो नितान्तम् | स्पष्टोल्लसत्किरणमस्त-तमो-वितानम्, बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति ||२८|| Uccairaśāka – taru – sansritamunmayūkhaMābhāti rūpamamalam bhavato nitāntam| Spastollasatkiranamasta-tamo-vitānam, Bimbaṁ ravēriva payodhara-pāśrvavarti ||28|| सिंहासने मणि-मयूख-शिखा-विचित्रे, विभ्राजते तव वपुः कनकावदातम् || बिम्बं वियद्विलसदंशुलता-वितानम्, तुंगोदयाद्रि-शिरसीव सहस्र-रश्मेः ||२९|| Simhāsanē maņi-mayūkha-śikhā-vicitrē, Vibhrājatē tava vapu: Kanakāvadātam | Bimbam viyadvilasadansulata-vitānam, Tungodayādri-sirasīva sahasra-rasmē: ||29|| 649
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy