SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Yusmanmukhēndu-dalitāsu tama :Su nātha | Nispatra-śāli-vana-śālini jīva-loke, Kāryam kiyajjaladharairjala-bhāra-namrai: ||19|| ज्ञानं यथा त्वयि विभाति कृतावकाशम्, नैवं तथा हरिहरादिषु नायकेषु | तेजः स्फुरन्मणिषु याति यथा महत्त्वम्, नैवं तु काच-शकले किरणाकुलेऽपि ||२०|| Jñānam yathā tvayi vibhāti kṛtāvakāśam, Naivam tatha hariharādiṣu nāyakēṣu Tēja: Sphuranmaṇiṣu yāti yathā mahattvam, Naivam tu kāca śakale kiranākulēpi ||20|| मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति | किं वीक्षितेन भवता भुवि येन नान्य:, कश्चिन्मनो हरति नाथ! भवान्तरेऽपि || २१ || Man'ye varam hariharādaya ēva dṛṣṭā, Dṛṣṭēşu yēsu hrdayaṁ tvayi tōṣamēti | Kim vīkṣitēna bhavatā bhuvi yēna nān'ya:, Kaścinmanō harati nātha ! Bhavāntarěpi ||21|| स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता | सर्वा दिशो दधति भानि सहस्र - रश्मिम्, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ||२२|| Strīņām śatāni śataśō janayanti putrān, Nān'ya sutaṁ tvadupamaṁ jananī prasūtā Sarvā diśō dadhati bhāni sahasra-raśmim, Prācyēva digjanayati sphuradanśujālam ||22|| त्वामामनन्ति मुनयः परमं पुमांसमादित्य-वर्णममलं तमसः पुरस्तात् | 647
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy