SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नाभेयादि जिनाधिपास्त्रिभुवन ख्याताश्चतुर्विंशतिः, श्रीमन्तो भरतेश्वर – प्रभृतयो ये चक्रिणो द्वादश | ये विष्णु – प्रतिविष्णु - लांगलधराः सप्तोत्तरा विंशतिः, त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषा कुर्वन्तु ते मंगलम् ||३|| Nābhēyādi jinādhipāstribhuvana khyātāścaturvinsati:, Śrīmanto bharatēśvara - prabhịtayo yē cakriņā dvādaśa | Ye visnu - prativisnu - langaladhara: Saptottara vinsati:, Traikālyē prathitāstrişastipuruṣā kurvantu tē mangalam ||3|| अर्थ:- तीनों लोकों में विख्यात और बाह्य तथा अभ्यन्तर लक्ष्मी से संपन्न ऋषभनाथ भगवान् आदि 24 तीर्थंकर, श्रीमान् भरतेश्वर आदि 12 चक्रवर्ती, 9 नारायण, 9 प्रतिनारायण और 9 बलभद्र – ये 63 शलाका-पुरुष मंगल करें। Artha:- Tīnām lūkām mēm vikhyāt aur bāhya tathā abhyantar laksmī sē sampanna Rşabhanātha bhagavān ādi 24 tītharkara, śrīmān Bharatēśvara ādi 12 Cakravartī, 9 Nārāyana, 9 Pratinārāyana aur 9 Balabhadra - yē 63 Shalākā-purush mangala karēm I ये सर्वोषधऋद्धयः सुतपसो वृद्धिंगताः पञ्च ये, ये चाष्टांग – महानिमित्त – कुशला येऽष्टौ-विधाश्चारणा:| पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धि – ऋद्धीश्वराः, सप्तैते सकलार्चिता गणभृतः कुर्वन्तु ते मंगलम् ||४|| Yē sarvõşadha’şd’dhaya: Sutapasā věd'dhingatā: Pañca yē, Yē cāstānga - mahānimitta - kusalā yēstau-vidhāścāranā: Pañcajñānadharāstryõpi balino yē buddhi – ļd’dhīśvarā:, Saptaitē sakalārcitā gaṇabhịta: Kurvantu tē mangalam ||4|| अर्थ:- सभी औषधि ऋद्धिधारी, उत्तम तप से वृद्धिगत पाँच अष्टांग महानिमित्तज्ञानी, आठ प्रकार की चारण ऋद्धियों के धारी, पाँच प्रकार की ज्ञान ऋद्धियों के धारी, तीन प्रकार की बल ऋद्धियों के धारी, बुद्धि ऋद्धिधारी - ऐसे सातों प्रकारों के जगत्-पूज्य गणनायक मुनिवर मंगल करें। 51
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy