SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अर्थ:- शोभायुक्त और नमस्कार करते हुए देवेन्द्रों और असुरेन्द्रों के मुकुटों के चमकदार रत्नों की कान्ति से जिनके श्रीचरणों के नखरूपी चन्द्रमा की ज्योति स्फुरायमान हो रही है, जो प्रवचनरूप सागर के लिए स्थायी चन्द्रमा हैं एवं योगीजन जिनकी स्तुति करते रहते हैं, ऐसे पाँचों परमेष्ठी मंगल करें। Artha:- Śōbhāyukta aura namaskāra karatē hu'ē dēvēndrōṁ aura asurēndrōm kē mukuṭōṁ kē camakadāra ratnōṁ kī kānti sē jinakē śrīcaraṇōm kē nakharūpī candramā kī jyōti sphurāyamāna hō rahī hai, jō pravacanarūpa sāgara kē li'ē sthāyī candramā haiṁ ēvaṁ yōgījana jinakī stuti karatē rahatē haim, aisē pāṁcom paramēṣṭhī Mangala karēm | सम्यग्दर्शन – बोध - वृत्तममलं रत्नत्रयं पावनं, मुक्तिश्री – नगराधिनाथ – - जिनपत्युक्तोऽपवर्गप्रदः | धर्म सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रयालयं, प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ||२|| Samyagdarśana – bōdha – vṛttamamalaṁ ratnatrayaṁ pāvanaṁ, Muktiśrī - nagarādhinātha – jinapatyuktōpavargaprada: | Dharma sūktisudha ca caityamakhilaṁ caityālayaṁ śrayālayam, Prōktam ca trividhaṁ caturvidhamamī kurvantu tē mangalam ||2|| अर्थ:- निर्मल सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र - ये पवित्र रत्नत्रय हैं। श्रीसम्पन्न मुक्तिनगर के स्वामी भगवान जिनदेव ने इसे 'अपवर्ग (मोक्ष) को देनेवाला' कहा है। इस त्रयी के साथ धर्मसूक्ति रूपी अमृत (जिनागम), समस्त जिन-प्रतिमा और लक्ष्मी का आकारभूत जिनालय मिलकर चार प्रकार के धर्म कहे गये हैं; वे मंगल करें। Artha:- Nirmala Samyagdarśana, Samyagjñāna aur Samyakcāritra – yē pavitra ratnatraya haim. Śrīsampanna muktinagara kē svāmī bhagavān jinadēva nē isē apavarga (mōkṣa) kō dēnēvālā' kahā hai. Isa trayī kē sātha dharmasūkti rupī amṛta (jināgama), samasta jina-pratima aur lakṣmī kā ākārabhūta jinālaya milakar cār prakār kē dharma kahē gayē haim; vē mangala karēn || 50
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy