SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Artha:- Sabhi ausadhi rd'dhidhari, uttama tapa se vrd'dhigata paanch astānga mahānimittajnani, atha prakar ki carana xd'dhiyom ke dhari, paanch prakār kī jñāna rd'dhiyām kē dhārī, tīna prakār kī bal rd'dhiyām kē dhārī, bud’dhi çd’dhidhārī – aisē sātāṁ prakārom kē jagat-pūjya Gañanāyaka munivara mangala karēm I ज्योतिय॑न्तर – भावनामरगृहे मेरौ कुलाद्रौ तथा , जम्बू-शाल्मलि - चैत्य – शाखिषु तथा वक्षार रूप्याद्रिषु | इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे, शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु ते मंगलम् ||५|| Jyotirvyantara - bhāvanāmaragshē mērau kulādrau stithā, Jambū-śālmali – caitya - śākhişu tathā vakṣāra-rūpyādrișu | Işvākāragirau ca kundalanagē dvīpē ca nandīśvarē, Sailē yē manujõttarē jinagrhā: Kurvantu tē mangalam ||5|| अर्थ:- ज्योतिष, व्यंतर, भवनवासी और वैमानिकों के आवासों के, मेरुओं, कुलाचलों, जम्बू वृक्षों और शाल्मलि वृक्षों, वक्षारों, विजयार्ध पर्वतों, इक्ष्वाकार पर्वतों, कुंडलवर (तथा रुचिकवर), नंदीश्वर द्वीप, और मानुषोत्तर पर्वत के सभी अकृत्रिम जिनालय मंगल करें। Artha:- Jyotish, Vyantar, Bhavanavāsī aur Vaimānik devon kē āvāsām ke, meru'om, kulacalom, jambu vrksom aur salmali vrksom, vaksārom, vijayārdha parvatom, ikşvākāra parvatom, kundalavara (tathā rucikavara), nandīśvara dvīpa, aur mānusõttara parvaton kē sabhi akrtrima jinālaya mangala karēm i कैलासे वृषभस्य निर्वृतिमही वीरस्य पावापुरे, चम्पायां वसुपूज्यसज्जिनपतेः सम्मेदशैलेऽर्हताम् | शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्याहतो, निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु ते मंगलम् ||६|| 52
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy