SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रारंभिक Prarambhik श्री मंगलाष्टक स्तोत्रं Sh. Mangalashtak Stotram ___ (शार्दूलविक्रीड़ित छन्द) (Sardālavikririta chanda) अरिहन्तो-भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धीश्वराः, आचार्या: जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः | श्रीसिद्धान्त-सुपाठकाः मुनिवराः रत्नत्रयाराधकाः, पंचैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु ते मंगलम् || Arihanto-bhagavanta indramahita: Sid'dhasca sid'dhisvara:, Acāryā: Jinaśāsanānnatikarā: pūjyā upādhyāyakā: | Srīsid'dhānta-supāthakā: munivarā: ratnatrayārādhakā:, Pancaitē paramēsthina: pratidinam kurvantu tē mangalam || अर्थ:- इन्द्रों द्वारा जिनकी पूजा की गई, ऐसे अरिहन्त भगवान्, सिद्ध-पद के स्वामी सिद्ध भगवान्, जिनशासन को समुन्नत करनेवाले आचार्य, जैन-सिद्धांत को सुव्यवस्थित पढ़ानेवाले उपाध्याय, रत्नत्रय के आराधक साधु, ये पाँचों परमेष्ठी प्रतिदिन मंगल करें। Artha:- Indrām dvārā jinakī pūjā kī gayi, aisē Arihanta bhagavān, Siddha-pada kē svāmī Siddha bhagavān, jinaśāsana kā samunnata karanēvālē ācārya, jaina-sid'dhānta kā suvyavasthita parhānēvālē upādhyāya, ratnatraya kē ārādhaka sādhu, yē pāñcāṁ paramēșthī pratidina mangala karēm | श्रीमन्नम्र – सुरासुरेन्द्र – मुकुट – प्रद्योत – रत्नप्रभाभास्वत्पाद – नखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः| ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठकाः साधवः, स्तुत्या योगीजनैश्च पंचगुरवः कुर्वन्तु ते* मंगलम् ||१|| Srīmannamra - surāsurēndra - mukuța - pradyota – ratnaprabhāBhāsvatpāda – nakhēndava: pravacanāmbhodhīndava: sthāyina: Yē sarvē jina-siddha-sūryanugatāstē pāthakā: sādhava: Stutyā yogījanaiśca pañcagurava: kurvantu tē mangalam || 1 ||| 49
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy