SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्वस्ति (मंगल) विधान Svasti (Mangal) Vidhan श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम्, स्याद्वाद-नायक-मनंत-चतुष्टयाहम् | श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर्, जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि |१| Śrīmajjinēndramabhivandya jagattrayēśam, syādvāda-nāyaka-mananta ___ catustayar ham| śrīmūlasangha-sudrśāṁ sukstaikahētur, jainēndra-yajña-vidhirēșa ___mayābhyadhayi |1| स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय, स्वस्ति स्वभाव-महिमोदय-सुस्थिताय | स्वस्ति प्रकाश-सहजोर्जित दृग्मयाय |स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय |२| Svasti triloka-guravē jina-pungavāya, svasti svabhāva-mahimõdaya susthitāya svasti prakāśa-sahajõrjjita dřgmayāya, svasti prasanna-lalitādbhuta _vaibhavāya 2| स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय, स्वस्ति स्वभाव-परभाव-विभासकाय | स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय, स्वस्ति त्रिकाल-सकलायत-विस्तृताय |३| Svastyucchaladvimala-bodha-sudhā-plavāya, svasti svabhāva parabhāva-vibhāsakāya | svasti triloka-vitataika-cidudgamaya, svasti trikala-sakalayata-vistrtaya 31 द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्, भावस्य शुद्धिमधिकमधिगंतुकामः | आलंबनानि विविधान्यवलम्ब्य वल्गन्, भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् |४| Dravyasya śud'dhimadhigamya yathānurūpam, bhāvasyaśud'dhimadhikamadhigantukāmah | ālambanāni vividhān'yavalambya valgan, bhūtārtha yajña-purusasya karomi yajnam |4| L 117
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy