SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अर्हत्पुराण – पुरुषोत्तम – पावनानि, वस्तून्यनूनमखिलान्ययमेक एव | अस्मिन् ज्वलद्विमल-केवल- बोधवहौ, पुण्यं समग्रमहमेकमना जुहोमि | ५ | Ar’hatpurāna – purusottama – pāvanāni, vastūn'yanūnamakhilān'yayamēka ēva | asmin jvaladvimala-kēvala-bōdhavahnou, punyaṁ samagramahamēkamanā juhōmi [5] इति विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि / iti vidhiyajña pratijñāyai jinapratimāgrē puṣpāñjaliṁ kṣipāmi. अर्थ Artha तीनों लोकों के स्वामी, स्याद्वाद के प्रणेता, अनंत चतुष्टय (अनंत दर्शन, अनंत ज्ञान, अनंत सुख, अनंत वीर्य) युक्त जिनेन्द्र भगवान को नमस्कार कर मूलसंघ (आचार्य श्री कुन्दकुन्द स्वामी की परम्परा) वर्त्ती भव्य जीवों के कल्याण की भावना से मैं जिनेन्द्र पूजा की विधि आरम्भ करता हूँ | १ | Tīnōm lōkōm kē svāmī, syādvāda kē praṇētā, ananta catuṣṭaya (ananta darśana, ananta jñāna, ananta sukha, ananta vīrya) yukta jinēndra bhagavāna kō namaskāra kara mūlasangha (ācārya śrī kundakunda svāmī kī paramparā) varttī bhavya jīvōm kē kalyāṇa kī bhāvanā sē maiṁ jinēndra pūjā kī vidhi ārambha karatā hūṁ |1| तीन लोक के गुरु जिन भगवान (के स्मरण) के लिए स्वस्ति (पुष्प अर्पण) I स्वभाव (अनन्त चतुष्टय) में सुस्थित महामहिम (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) | (ज्ञान रूपी) प्रकाश से ऊर्जित नेत्रमय ( जिनेन्द्र के स्मरण ) के लिये स्वस्ति (पुष्प अर्पण) | प्रसन्न, ललित एवं (समवशरण रूप ) अदभुत् वैभव (-धारी के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) |२| Tīna lōka kē guru jina bhagavāna (kē smaraņa) kē li❜ē svasti (puṣpa arpana)I svabhāva (ananta catustaya) mēm susthita mahāmahima (ke smarana) kē liyē svasti (puspa arpana) | (jñāna-rūpī) prakāśa sē ūrjjita nētramaya (jinēndra kē smaraņa) kē liyē svasti (puspa arpana) | 118
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy