SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ rghyan Om hrī śrī'ar'hanta-sid'dhācāryāpādhyāya-sarvasādhul nirvapāmīti Svāhā |2|| श्री जिनसहस्रनाम का अर्घ्य Sri Jinasahasranama Arghya उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्थ्यकैः | धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे || अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में श्रीजिनेंद्र देव के 1008 गुण-नामों की पूजा करता हूँ | ॐ ह्रीं श्रीभगवज्जिन अष्टाधिक सहस्रनामेभ्योऽर्घ्य निर्वपामीति स्वाहा /३/ Udaka-candana-tandula-puspakaiscaru-sudipa-sudhupa-phalarghyakaih | Dhavala-mangala-gāna-ravākulē jinagrhē jinanāmamahaṁ yajē || Artha – Jala, candana, akșat, puşpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-mangala gītām kī dhvanī sē pūrita mandira jī mēm bhagavāna kē 1008 gun-naamon ki pūjā karatā hūñ| Om hrīm śrībhagavajjina aștādhika sahasranāmēbhyõrghyam nirva pāmīti svāhā 31 (श्रीजिनसहस्रनाम स्तोत्र पढ़ने वाले प्रत्येक शतक के अन्त में यही श्लोक पढ़ें, व शतक के नाम से अर्घ्य चढ़ायें) (Śrījinasahasranāma stotra parhanē vālē pratyēka śataka kē anta mēs yahī ślāka parhē ēvam śataka kē nāma sē arghya caụhāyām D 116
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy