SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ૧૨૩ પદસ્થ દયાનનું સ્વરૂપ મારકાના ધ્યાનનું ફળ ध्यायतोऽनादिसंसिद्धान् वर्णानेतान्यथाविधि । नष्टादिविषयज्ञानं ध्यातुरुत्पद्यते क्षणात् ॥५॥ અનાદિ સિદ્ધ આ અકારાદિ વર્ણોનું વિધિ પૂર્વક ધ્યાન કરવાવાળા પુરૂષને નષ્ટાદિ (ભૂત, ભવિષ્ય અને વર્તમાન) સંબંધી જ્ઞાન ઉત્પન્ન થાય છે.–૫ अथवा नाभिकंदाधः पद्ममष्टदलं स्मरेत् । स्वरालिकेसरं रम्य वर्गाष्टकयुतैर्दलैः ॥६॥ दलसंधिषु सर्वेषु सिद्धस्तुति विराजितं ।। दलानेषु समग्रेषु मायाप्रणवपावितं ॥७॥ तस्यांतरंतिम वर्णमाद्यवर्णपुरस्कृतं । रेफाक्रांत कलाबिंदुरम्यं प्रालेयनिर्मलं ॥८॥ अहमित्यक्षरं प्राणप्रांतसंस्पर्शि पावनम् । ह्रस्व दीघ प्लुतं सूक्ष्ममतिसूक्ष्मं ततः परं ॥९॥ ग्रंथिन् विदारयन्नाभिकंदहृद्घटिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥१०॥ अथ तस्यांतरात्मानं प्लाव्यमानम् विचिंतयेत् । बिंदुतप्तकलानिर्यत् क्षीरगौरामृतोर्मिभिः ॥१२॥ ततः सुधासरः सूतषोडशाब्जदलोदरे । आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥१२॥ स्फुरत् स्फटिक,गारक्षरत्क्षीरासितामृतैः । आभिराप्लाव्यमानं स्वं चिरं चित्ते विचिंतयेत् ॥१३॥ अथास्य मंत्रराजस्याभिधेयम् परमेष्ठिनम् । अर्हतं मूर्द्धनि ध्यायेत् शुद्धस्फटिकनिर्मल ॥१४॥ तद्धयानावेशतः सोहंसोहमित्याऽलपन्मुहुः । निःशंकमेकतां विद्यादात्मनः परमात्मना ॥१५॥ ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । सुरायँ समवसृतौ कुर्वाणं धर्मदेशनाम् ॥१६॥ ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना । लभते परमात्मत्वम् ध्यानी निर्धूतकल्मषः ॥१७॥ નાભિકંદની નીચે આઠ પાંખડીવાળું કમલ ચિંતવવું, (આકૃતિ માટે જુઓ ચિત્ર નં. ૧૧) તે કમલની રમણિક કેસરાઓ અ. આ. ઈત્યાદિ સોળ સ્વરની કલાવી અને આઠ પાંખડીઓમાં આઠ વર્ગો અનુક્રમે સ્થાપન કરવા.
SR No.009125
Book TitleMahaprabhavi Navsmaran
Original Sutra AuthorN/A
AuthorSarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1938
Total Pages762
LanguageGujarati
ClassificationBook_Gujarati
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy