SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ निजैर्गौरवैरेव तुष्टिं दधानः ।।५-१६।। नित्यमेवं वितत्याष्टपूजा विभो-॥७-१०।। नियतपुण्यहरी भयविस्तरी ॥६-६।। नियतमिह करिष्ये श्रीतपागच्छसेवां ।।९-४२।। नियोगबबैनरपैभृशं भृतं ॥१-५८।। निर्मीलिताक्षमचलाङ्गमनङ्गलीक-८-५१।। निशम्य पत्युर्वचनानि तस्या ॥३-४६।। निशा निर्दिशाऽऽसीत्तमोभिः प्रणुन्नैः ।।५-३९।। नीतिमान् करुणया वशंवद ॥२-४४।। नीरजैर्न रविणा न नेन्दुना ।।२-९॥ नीरधारामुदारां स विस्तारयन् ।।७-२।। नीरभस्राभिराकण्ठपीतैर्जलैः ॥७-२५।। नीवृतानिवृतायामथर्तावभूद्-७-३८।। नूनं स्मशानगतसाधुमुखेऽनलानां ॥८-१६।। नेतिवाक्यममुना स्वकोशतो ॥२-३२।। नैवातिचारिचरितं न गुरावनास्था ॥८-४२।। पक्वखर्जूरिकामद्यपानोपम-॥७-२१॥ पक्षान्तरेषु परिमार्जितदेहभागाः ॥८-३९॥ पतत्तारकान्येव पश्यन् स्वनेत्र-।।५-३३।। पथे सरन्ती शिबिका जनाढ्य ॥३-१२।। पदाघातरावप्रतिश्रावमात्र-।।५-१२॥ पदे पदे द्वारसमीपतायां ॥३-६।। पदैदृढस्थैरविखण्डिचर्मणा ।।१-१९।। पयसामिव चास्ति घृतस्य तयो-।।४-४४।। परमद्य तु मद्यतुलामितया ।।४-३८।। परमुपोढविचारमुदाहरन् ।।६-१६।। परस्य दुःखानि विलोक्य यज्जन ॥१-४७।। पराजितानां प्रतिपन्थिनां गज-॥१-३७।। परिपूर्णमतेश्च समग्रदृशः ॥४-२०॥ परिवारमभिन्नमिवाकलयन् ।।४-४३।। लोकादिपदसूचिः १७७
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy