SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १७६ दृशानदग्धैश्च दृषद्दलैस्त्वचो ॥१-२६ ॥ दृशामप्रवेश दिशामप्रकाशं ॥ ५४॥ दृशोस्साधुदाहावलोकाघवत्यो ।।५-३८ ।। द्रव्यमध्यर्धमायुक्तवानद्भुतं ॥७९॥ द्वीपदन्ताकृतैः कङ्कणैर्भूरिभि - ॥७-४२ ।। धन्यां नमामि मम मातरमुत्तराणि ॥ ८-९ ॥ धरणीतलसंस्थितिमान् तनुजः ||४-२ ॥ धर्मग्रन्थसमर्थितोचितवचोव्यक्तिक्षमं पर्षदा ॥५-४५॥ धियामधिव्याप्तिभिराजिजित्वरै ।।१-६० ।। धूपेन सौरभवता शुचिदीपकेन ॥८- ७॥ धृतसंयम एष तनोतु ॥४-४२॥ धौति कासारतीरेंऽशुकान्येकका ॥७-४८ ॥ ध्रुवमयमनयन्मामर्हणाया विरोधे ॥९-१८ ॥ न कार्मुकोत्पातितसायकध्वनिः ॥१-२१ ॥ न दृष्टि पपाताऽङ्गनायां जनन्यां ॥५-४२॥ न दोषवन्तो मधुरा प्रसादिताः ॥ १-४८ ॥ न पार्वतीशाननिवास भाजनं ॥१-३९ ॥ न मार्ग बाधाकृतचित्तविभ्रमं ॥ १४०॥ न रावणोद्गारगरानुषक्तया ॥१-६२॥ न सङ्ख्यया नावधिना न सञ्ज्ञया ॥१- ११ || न हि वाग्घटना न हि देहरयो ||४-२१|| नताङ्गवृक्षैर्गजताडितैः क्वचित् ॥१- १६ ॥ नभसि विकृततेजस्स्फोटनिर्यातधूमै ॥९-२३ ॥ नभस्यसङ्ख्यैर्विहगैश्शिखिध्वजै-॥१-४१ ॥ नभस्यस्तमभ्यस्तवत्यंशुवाहे ॥५- १ || नयानुकूलो धनकोटिशाली ||३ - २॥ नयोपदेशैरथ तत्त्वचिन्तया ॥ १-५९ ॥ नापराधवति रोषदृष्टयो ॥२- २९ ॥ नामिताः सुगुणसाधुनाऽमिता ॥२- २६ ॥ निजाङ्गनावेदनयाऽर्तिशाली ॥३-५७|| श्रीमाणिभद्रमहाकाव्यम्
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy