SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७८ पवनादिकजीववधा ॥४-४१॥ पवनैर्जवनैर्भवनैकवने ॥५- २९ ॥ पादयामलमलं सदङ्गुली-॥२-१८॥ पादैरतीत्य बहुभूमिमवाप सूरि ॥८- ५०|| पिण्डिकाबलवशैरिहाऽङ्घ्रिभिः ॥२- १७॥ पीयूषसागरमहालहरीकफेन ॥८-५८।। पुनस्तत्र यात्वा स्मशाने मुनि तं ॥५-३७॥ पुष्पमालां विशालां गले रोपयन् ॥७४॥ पूर्णिमा राजते चन्द्रमा भ्राजते ॥ ७-१३ || प्रकटदर्शनमिष्टकृ दीशितुः ॥६- ३०|| प्रकटविकटहक्का-ताण्डवोऽकाण्डकोपी ॥९-२१ ।। प्रकटसप्तनयैस्तनयैः प्रभो ॥६-४३ ॥ प्रकम्पिपर्णैः सरघाकुलैः पिकैः ॥१-८॥ प्रकोपं भयातिं व्यथाबाधमिच्छन् ||५-३०।। प्रगाढवृत्त्याऽन्तरनागतातपात् ॥१-९॥ प्रचरतु मुनिसङ्घ साधना विघ्ननाशाद् ।।९ - ४३ ।। प्रणतमौलिरयं हि कराञ्जलि ||६-१० ॥ प्रणामिदौवारिककुन्तनाम ||३७|| प्रतिमाऽऽकृतिरस्ति ॥४-३६॥ प्रतिमास्ववचस्सु न जीवितता ॥४-११ ॥ प्रतिस्वरूपेण भुवं श्रितेन ॥ ३९ ॥ प्रत्यक्षमिन्दुवदनामरविन्दनेत्रा - ॥८- ३५।। प्रथमतो मतिमोहनमेदुराः ॥ ६-४ ॥ प्रबलदोषसमादरणोद्यते ॥६-७|| प्रभुसरूपतया प्रभुबिम्बतः ॥६- २९ ॥ प्रभूतसानुस्खलदम्बुसम्भव - ॥१-२७ ॥ प्रवाहबद्धानि जलानि पश्यतां ॥१-३१॥ प्रियया खलु चित्र ॥४-३८॥ प्रेष्यवर्गमपि मातृवत्सलः ॥२-३०॥ प्लवद्भिरुच्चैस्तरुगैर्वलीमुखै - ॥१-२० ॥ श्रीमाणिभद्रमहाकाव्यम्
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy