SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तरङ्गरेखावलिचित्रिताम्भसां ।।१-५३।। तरुतलगतचैत्यस्थाहदालोकिनेत्रः ।।९-२।। तरूत्वगालिङ्गितनीरबिन्दवः ।।१-७॥ तर्कशुद्धपरिणामधारणा-।।२-४०।। तव गुरुवर ! वाञ्छां मामकीनां वदामि ॥९-३२।। तव च वचसि येयं नम्रता वर्तते सा ॥९-१५।। तव जीवितदर्शनतोऽप्यधिका ।।४-३४।। तव दारसमक्षमहं व्यथयाऽ ।।४-३९।। तव वचनवशोऽहं पापमार्ग जघन्यं ।।९-१२।। तव वत्सलचित्तसरोजरसे ॥४-६।। तव वाचमतर्कितत्त्वयुता-।।४-३२।। तव समक्षमणुक्षमताबलाद् ।।६-१९।। तव चरित्रपवित्रपदाम्बुजैः ।।६-४०॥ तवाङ्गमुष्णं हृदयानुतापै-॥३-३७।। तवाधराणां मधुरे रसेऽत्रै-॥३-३२।। तवार्चनीयौ पितरौ कथं स्तः ? ।।३-४०॥ तवाश्रुबिन्दुप्रतिबिम्बितानि ॥३-३८।। तवैव पृच्छासु रतिर्ममाऽस्ति ।।३-६०।। तस्मिन्नकाण्डपतिते प्रचलन्ति पीडा-८-३॥ तीर्थङ्करेषु भगवत्सु शरण्यबुद्धि-८-२३।। तेजसा वर्धमानां तपस्यां दधन् ॥७-४४।। त्वदक्षिकान्ति परिपायिनो हि ॥३-३१।। त्वदङ्गणे कुञ्जरराजकुम्भ-॥३-५३।। त्वदीयदुःखाऽऽकलनेन चित्ते ॥३-३९।। त्वदेकचिन्तार्चितचेतसश्चेत् ॥३-५१।। त्वमर्हतामहणमत्यजो यद्-॥३-६२।। त्वयि न विरतिवन्ध्या होमपाठा भवन्तु ।।९-३८।। त्वयि भवतु मुनीनां धर्मलाभास्सदैव ।।९-३९।। त्वयि वदत्युपगेहमहं प्रभो ! ॥६-३९।। दिवा मृगेन्द्रस्य प्रचण्डकोपतः ।।१-१८।। श्लोकादिपदसूचिः १७५
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy