SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १७४ गुहागतैरौषधिवज्जलस्रवैः ॥१-२५॥ गूर्जरात्रे मरोर्याति मुख्ये पथि ॥७-३९॥ गृहादमुष्माद् भगवत्कृपाभि - ॥३-४१ ॥ गृहे कदाचिन्न हि दुःखमित्थं ॥३-२९ ॥ गौरयोरिह कपोलयोश्शुभा ॥२-४॥ ग्रीष्म भीष्मेष्वहस्सूद्धतै सैकतैः ॥७-२४ ॥ घट्टितैर्वारिदैर्निष्पतद्भिर्जलै ॥७-२८|| चकम्पेऽग्निरेतन्महापातकेन ॥५- २६ ॥ चलत्तरङ्गावलिसंस्पृशत्तट ।।१-२८।। चलितोद्दिनकालमरुल्लहरी ॥४-२८ ॥ चारित्रमात्मचरणादनुपालयन्तं ॥८- ३८ ।। चिन्त्यमानागरादिव्यसामीप्यतो ॥७-५२॥ चेद् गूर्जरेषु भगवान् विहरेद् द्रुतं तद् ॥८- ४८ ॥ चौरा वनीचरसमानतया जडास्ते ॥८- १ || जगद्विडम्बार्थममेयविस्तरं ॥१-३८ ॥ जगाद सा पुत्र तवाऽऽ श्रयेण ॥ ३५९ ॥ जडतया यदि मूर्तिरयि ! प्रभोः ॥६- १३|| जयध्वनिस्तोमसमर्थ्यमानः ॥३ - १५ || जलदरवगभीरैर्देवराजो वचोभि । ९-७ ।। जहावथाऽऽलिन्द्रपदानुपाताद् ॥३-२१|| जित बृहस्पतिरस्ति धिया भवान् ॥६- ३२ || ज्ञातवान् दोधकोल्लापिगोपालकै - ॥७-४६ ।। झिरीकासमुत्ताननिःस्वानमग्नि - ॥५-८॥ तटस्थली स्थापितवस्त्रयामला ॥१-५४॥ तडागनीरैः प्रतिबिम्बितातपै ॥१-५२ ॥ तत्याज दुःस्थवचनैरहमर्चनां यां ॥ ८-८ ॥ तद्गुणानपरिमेयकान् हरिः ॥२- ३५|| तमङ्गे तमङ्गेषु वातेन तापो ॥५-३५ ।। तमोबद्धरात्रौ यथा मेघराजो ॥५- २८ ।। तमोलीनतायामपि प्रौढभावा ॥५- १३ ॥ श्रीमाणिभद्रमहाकाव्यम्
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy