SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २५४ गुजरातना ऐतिहासिक लेख २५ धमानविष्टि के क; सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयरहितो भूमिच्छिद्रन्यायेन चंद्राार्णवक्षितिसरित्पर्वतसम२६ कालीनः पुत्रपौत्रान्वयक्रमभोग्य उदकातिसर्गेण धर्मदायो निस[स्स ]ष्टः यतो स्योचितया ब्रह्मदेयस्थ स्थि त्या भुंजत कृषतः कर्षयतः प्रदि२७ शता[ तो वा न कैश्चिन्निषेधे वर्तितव्यमागामिभद्रनृपतिशि भि रप्यस्मद्वंशजै रन्यैर्वाअनित्यानै[ न्यै वाण्यस्थिरं मानुष्यंस[ सामान्यंच भूमिदानफल भवगच्छ२८ द्विरयमस्मद्दायोनुमर पिरिपलयित मन्तव्यः परिपालयित व्यश्चेत्य[ त्यु कञ्च बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं २९ फलं ।। यानीह दारित्र[ छ भयान्नरेदैर्द्धनानि धर्मायतनीकृतानि । निर्भुक्तमा त्यप्रतिमानि तानि को नाम साधू[ धुः पुनराददी३० त । षष्टिवैषसहस्त्राणिस्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येब नरके वसेत् ॥ दूतकोत्र राजपुत्र श्रीखरग्रहः ॥ ३१ लिखितमिदं बलाधिकृतवप्पभोगिकपुनदिविरपतिश्री रघणेनेति सं. ३७६ ज्येष्ठ ब ५ स्वहस्तो मम "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy