SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २५३ शीलादित्य ४ थानां ताम्रपत्रो १४ प[ष ]ण्डश्रीविकसिन्य[ कासिन्या कलावतश्चंद्रिकयेव रण्या[ कीया ]धवलित सकलदिङमण्डलस्य खंडित[ ता गुरुविलेपनप[ पि ]ण्डश्यामलविंध्यशैलविपुलप या यो ]घराभोगो[ गा]या क्षोण्याः पत्य[ त्युः ] १५ श्रीशीलादित्यस्य सून[ नु ]र्नवपालेयकिरण इव प्रतिदिनस[ सं ]वर्धमानकला चक्रवालः केसरीदशिशुस्विराजलक्ष्मीमचलवनस्थलीमिवालंकुर्व[ र्वा गणः शिख ण्डिकर[ फेत ] १६ न इव रुचिमच्चूडामण्डनः प्रचण्डशक्तिप्रतापश्चशरदागम इव प्रतापवानुल्लसहा [द्धा : संयुगे विदलयन्नंभोधरनिव परगजानुदयभूधरपनापला बनेबाला ] १७ न[ त ]प इव संत्रमी[ ग्रामे ]मुष्णन्नभिमुखानामयू[ मायू पि द्विषता[ तां ] परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्पपादानुद्धा[ ध्या ]तः परमभट्टारकमहाराजाधिरा१८ जपरमेश्वरश्रीशीलादित्यस्तस्य सुतस्तत्पादानुध्यातः क्षोभितकलिजलधिकल्लोलाभि भूतमजन्महामहीमंडलाद्वा[ लोद्धा धैर्यः प्रकटितपुरुषतम[ षोत्तम ]तयाकिगुल [ कीला ]लजारमणोरह[ : ] १९ परिपूरणपरो पर इव धनमत्तिः[ मूर्तिः ]चतुसगरावरुद्धतिमपरिकराज्ञामदानसम यधनलवलपरियसितुवमभिमनुमानोपरलवितनिम्मनप्पवसयसा [ चतुःसागरावरुद्धक्षितिमुपरिकराज्ञाप्रदानसमयेघनैलविलपुरीयसेतुमिवाभिमन्यमानोऽपरलावितनी र्माणोज्यवसा२० दितपारमैश्वर्यकाप कोपा ]कृष्टनिस्त्रिंक[ श]निपातविदलितकरिकम्मप[ कुम्भस्थ] लोल्लसत्प्रसृतमहाप्रतापबलप[मा]कारपरिगतव[ जगन्मंडललब्धस्थतः[ स्थितिः] विकटभि नि ]जर्दोदण्डाव२१ लम्बिनासर के लभूवानाभोगजाज[ त ]मन्यास्फोटाभिभूतदुग्धसिन्धुफनपण्ड वण्ड[ फेनपिण्डपाण्डु ]यशोबितातेन विहितातपत्रः परममाहेश्वरपरमभट्टारकमहा राजाधिराजपरमेश्वरश्रीबप्प२२ पादानुध्यातः परमभट्टारकमहाराजाधिराजपरम[ मे ]वरश्रीशीलादित्यदेवः सर्वा नेवसमाज्ञापयत्यस्तु वे[ वः ]संविदितं यपा मयामत[ थामयामाता पित्रोः पु. ण्याप्यायनाय विञ्च२३ दसप्पुरविनिरर्गत[ वं ]शकटवास्तव्यतच्चातुर्विद्यसामान्यशाण्डिलसगोत्रमैत्राय णीयमानवकसब्रह्मचारिब्राह्मणपप्यपुत्रब्राह्मणदेविलाय २४ सुराष्ष्ट्रेषु अन्तरत्रायां मोरंजिज्जप्रामस्सोपरिकरस्सभूतवातप्रत्ययरसधान्यहिरण्या देयस्सदशापराधस्सोप्त[स] "Aho Shrut Gyanam'
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy