SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २५२ गुजरातना ऐतिहासिक लेख ३ सियामिनीपतेविडम्बित [ ता ] खंडपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसचविन्ध्यस्तनयुगायः[ याः ]क्षितेः पत्युः श्रीवेरभटस्याङ्गजः ४ क्षितिपसंहतेरनुरागिण्याः शुवियगङ्गुककृत[ शुचियशशुकभृतः स्वयपरमलभ[ स्वयंवरमालामिव ]राज्यश्रीयमपयत्य [ यंत्याः कृतपरिग्रहः शौर्यमप्रतिहतव्यापारमनचित[ व्यापारमानमित ]तप्रचण्ड[ ण्डा ]खिल ५ मण्डलपमिबोखिलपमानः [ लाग्रमिबावलंबमानः ] [ शरदि प्रसभम मा ] कृष्टशिलीमुखप[ वा ]णासनाषा[ पा ] दितप्रसवनानाप्रसाधनानां ]पर (भु ] वाविविष[ वांविधिव ]दाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्ज्वलेन श्रु ६ तातिशयेनोद्भासितश्रवणः पुनः पुर्वा न ]रुक्तनन[ रुक्तेन ] रत्न [ ना ]लंकारेण[ णा ]लङ्कृतश्रोत्रः परिस्फुरद्विकटकिक[ कि ]टपक्षरत्न किरणमविच्छिन्नप्रदानसलिलभि[ नि ] वहावसेक विलस ७ न[ न ]वशैवलांङ्कुरमिदा [ या अपनि पाणि मुद्वहन्धृतविशालरन्वे[ रत्न ] वलयजलि [ ]धिवेलातटायमानभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्री ध्रुवसेनस्तस्याग्रज परमही ८ पतिस्पर्शदोषनाशनधियेवलक्ष्म्या स्वयमतिस्पष्ठचेष्टमा ग्लिश्लिष्टांगयष्ट [ ष्ठि ] रतिर[ रु ]चिरतरचरितगरिमपरिन [क]तिष [ स कलनरपतिरतिप्रकृष्ठानुरागातिरभसव - ९ शीकृतप्रणतसमस्तस[ सा ] मंतचक्रचूडामणिमयूखखचितचरणकमलयुगल[ : ]प्रोदामोदारदोदंडदलितद्विषद्वर्गादपसर्पत्पटीयः प्रतापष्ठो [षि ] ताशेष १० शत्रुवंशः प्रणय[ यि पक्षनिक्षिप्तलक्ष [ क्ष्मी ]कः प्र प्रेरितगदोत्क्षिप्तसुभि [ दर्श ]नचक्रः परिहृतपद| बाल ]क्रिडोनधो कृर्ता [ धः कृत ] द्विजातिर [ रे ] कविक्रमप्रसाधितघर[ रि ]त्रीतलोमंङ्गीकृतजलशय्यो पूर्ववु[ ५ ] ११ रुषोत्तमः पक्षाधर्म[ साक्षाद्धर्म ]इव सम्यव्यव[ गुव्यव स्थापितवर्णप्रमच [ वर्णाश्रमाचारः ] पूर्वैरप्यूर्वीपतिभिस्तृष्णालवलुब्धैय्या [ र्थ्या ]न्यपहृत ता ]नि देव - ह्मदेयानि तेप[ षा ]मप्यतिसरट [ ल मनः प्रसरमरसं [ मुत्युं ]क १२ नानुम[मो]दनाभ्यां परिमुदितृ [ त्रि ]भुवनाभिनन्दितोच्छ [च्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजवशो देवद्वे [ द्वि ]जगुरुं[ गुरुन् प्रतियथामनवरत प्रवर्तित महोद्वंगादिदानव्यसनानुपजा १३ तस [ सं ]तोषोपाचोदारकीर्ति[ : ]पत्तिपरंपरादनु[न्तु ]रितनिखिलदिक्चक्रबालः स्पष्टमेव यथार्थधम्मदित्यापरनामा परममाहेश्वर [ : ] श्रीस्वरग्रहस्तस्याग्रजन्मनः क[ कुमुद "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy