SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २५१ शीलादित्य ४ थाना ताम्रपत्रो १९ प्रकृतिरकृत्रिमत्रश्रपे[ प्रश्रयोपि विनयशा[ शो भाविभूषण[ : समरशतजय पताकाहरणप्रत्यलो[ यो दअप[ बा ]हुदण्डैविध्वन्स[ स्त निखिलप्रतिप[ क्ष ] दप्पोदयः स्वधनु : ] २० प्रभावो[ भाव ]परिभूत[ ता सै[ को शलाभिमानप[ स कलनृपतिमण्डला भिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातस्सच्चरिता २१ भि[ ति ]शयितसकलपूर्वनरपतिमतिदुस्साधा[ ध्या]नामपिका सा धयिता विष याणां मूर्तिमानिव पुरुषकाकः[ रः परिगृहगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव २२ स्क्यमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमनिष्ठिति मानिवृति हेतुर कलंकः क[ कुमुदनाथः प्र[प्रा ]ज्यप्रतापस्थगितदिगन्तरल[ रालः ]प्रध्वसं [सि ]तध्वन्तरशि[ध्वांतराशिः] स २३ ततोदितस्सवित[ ता ]प्रकृतिभ्यः परप्रत्ययमर्थवन्तमतिबहुतिथप्रयोजन[ ना ] नुबन्धमागमपरिपूर्ण विदधानः सन्धि च[ विग्रहसम[मा सनिश्चयनिपुनः[णः स्थानेनुर[रू] २४ पम[ मा देशददद्गुणबृद्धिविधानजनितसंस्कारः साधूना[ नां राज्यता[ शा ] ___ लातुरीयस्तन्न्त्र योरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुत २५ वानवृशा[ प्य ]गम्वितः कान्तोपिप्रशा[श ]मी स्थिरसौदोपि[ सौहादोंपि ] निरसितो ता दोषवतामुदयसमयसंपुष्टजनितजनानुरागपरिपिहितभुवनसमर्थित प्रथित २६ वालादित्यद्वितीयनाम[ मा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्र. णामधरणीकपणजि ज ]नितकिणलांछनललाटचन्द्रशकल: २७ शिशुभाव एवं श्रवणनिहितमौक्तिकाल[ लंकारः विन्न[ भ्र मामलमू[ 0] तविवे[ शे]षप्रदानसलिलक्षालित ता ग्रहत्ता स्ता रविन्दः कन्याया इव मृदुकर२८ ग्रहणादमंदीकृतानन्दा[ न्द विधिर्वसुन्धराया[ याः ]कामुको धनुर्वेद इवयं [सं भाविताशेषकक्षकलाकलापः प्रणतसमस्तसमन[ सामन्त मण्डलोत्तम[मा ] २९ अभृतचूडारत्नोपमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्ति श्रीधरसेनः पतरूं बीजें १ तत्पितामहभातृश्रीशीलादित्यस्य शाक्ति शार्ग ]पाणेरिवाङ्गजन्त[ न्म नो भ क्तिबन्धुरावयवकल्पितप्रणतेरतिधवलया दूरंतपादारविन्दप्रवृत्तयानखमणिरुचा २ मंदाकिन्या[ न्ये व नित्यममलीत[ लितो ]चर्मा मा ]ङ्गदेशस्यागस्त्यस्येव राजर्षेर्दाक्षिण्यमभन्व[ मातन्वान स्यप्रबलधवलिना यशसां वलल ये नमण्डितककुभो नम "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy