SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २५० गुजरातना ऐतिहासिक लेख ७ स्मषः प्रन[ ण यिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाप्र[ श्रि ]तः सरभस माभिगाभिकैर्गुणैस्सहजशक्तिशिक्षाविशेषविशापत[ स्माापिता खिलधनुर्धरः प्रथ मरन नर ] ८. पतिसमतिसृष्टानामनुपालयिका[ता ]धर्मदायानामपाकर्ता प्रजापघातकारिण[ णा] मुपप्लवान[ नां दर्शयिता श्रीसरस्वत्यारं रे ]काधिवासस्यसंहतारातिपक्षलक्ष्मीप ९ रिभोत[ ग दक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसे नस्तस्य सुतस्तत्पादनुध्यातस्सकलजगदानंदनात्यद्भुतगुणसमुदयस्थगित १० समग्रदिङ्मण्डलः प[ समरशतविजयशोभासनाथमण्डतात्र लाग्र] युतिभासुरत रांसपीठोदू [ न्यू ]ढगुरुमनोपुट[ रथ ]महाभ[ भा ] [ : सर्वविद्यापरापरवि भागाधित[ ग मविमलमा ति रपि ११ सर्वता : सुभापित पित ]लखनोपि लवेनापि ]सुखोपपाट[ द नीयपरितोष [ : प[ स ममलक[ लोका गाधगाम्भीर्यहृदया। यो ]पि सुचरितात[ ति ] शयसुव्यक्तपरमकल्याणस्वभाव[ : ] खिलीभूतकृतयुगनृप १२ तिपक्षविशोधनाधिगतोदप्रकीर्तिः धर्मानुपरोधोज्वलतरीकृतार्थसुखसंपदुपसेवामि___ रूढधर्मादित्यद्वितीयनाम मा ]परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानु१३ ध्यातः स्वयमुपेंद्रगुरुणोग गुरुणेव गुरुणात्यादरवभ[ ता समभिलपणीयामपि राजलक्ष्मी क्ष्मी स्कन्धासक्त तां परमभद्र इव धूर्य्यस्तदाज्ञासंपादनकरसत येवोद्वहन् खेम द ]मुख १४ रतिभ्यामनायासितसत्वसंपत्तिः प्रभावसंपद्वगी[ शी कृतमू[ नृ] पतिशतगि शि] रोरत्नछाय[ यो ]पगूढपादपीठोपिपरावज्ञाभिमानरसानालिजितमनोवृत्तिःप्रण१५ तिमेता का परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरावि[ ति मिरनास[ सा दि. तप्रतिक्रियोपायर्या : ]कृतनिखिलभुवन[ ना मोदविमलगुणसंहति[ तिः प्रसभवि घटितसकल १६ विलपि कलिविलसि ]तगतिः नीचजनापि[ घिहिति[ भि रशेषैर्दोषैरनाम ष्टात्युन्नतहृदयः प्रख्याता[ त पौरुषास्त्रकौशलातिशयः गणतिथगुणतीर्थ विपक्ष क्षितिपतिलक्ष्मीस्वयंपा१५ प्रकाशितप्रवीरभू[ पुरुषप्रथमसंख्याधिगमः परममहश्वर माहेश्वरः ]श्रीखरग्रह___ स्तस्य सुसस्तत्पादानुध्यातः सर्वविद्य[ द्या गमविहितनिख[ खि लविद्वज्जन मना[ नः परिस[ तो] १८ प[पा ]तिशय यः सत्त्वसंपदा त्यागौदार्येणाधिगता ता नुसन्धानासम[ मा ] हितारातिपक्षमनोरथ था ]क्षभङ्ग : ]सम्यगुपलक्षितमुकशाककल[ तानेकशास्त्रकला ]लोकचरितगहरति वि भागोपि परमभ "Aho Shrut Gyanam". .
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy