SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २२८ गुजरातना ऐतिहासिक लेख ६४ पुत्रनामणमटि-ईश्वराभ्यां सोदरभ्रातृभ्यां सुराष्ट्रपु मधुमतीद्वारे देसेनकग्रामे पूर्व सीग्नि पञ्चपञ्च[ 1 ]शद्भूपा५५ दावर्तपरिसरा वापी [1] यस्या आधाटनानि [1] पूर्वतः पिञ्छकुपिको वहः . दक्षिणतः ब्राह्मणवावप्रत्ययक्षेत्रं मल्लतटाको च [1] ५६ अपरतः ग्रामनिपानकूपकः [ ! ] उत्तरतः मूलवभपाटकग्रामसीमा [1] तथा पूर्वदक्षिणसीनों कविठिकाक्षेत्रखण्डं सप्ततिभूपा५७ दायर्तपरिमाणं [ ! ] यस्य पूर्वतः विशालपाटकय[ 1]मसीमा[1] दक्षिणतः शिवत्रातइज्जग्रामसीमा [1अपरतः विशालपटके ग्रामसीमा [ 1 ] उत्तरतः ५८ विशाल[घा ]टकं प्रामसीमा [1] तथा एतत्सीम्नी द्वितीयक्षेत्रखण्डं उच्चासन्धित नवतिभूपादावर्तपरिमाणं [ ! ] यस्य पूर्वतः विशालपाटकग्रामसीमा [1] ५९ दक्षिणतः विशालपाटकग्रामसीमा [ 1 ]अपरतः पिञ्छकूपिकावहः [ 1 ] उत्तरतः थेरकसत्ककौटुम्बक्षेत्रं[:] I] [ तथा पूर्वसीन्नि त्रितीयखण्डं ६० विङ्गतिभूपादावर्चपरिमाणं [1] यस्य पूर्वतः माणइजिका नदी [1] दक्षिणतः [व]प्पकप्रकृष्टक्षेत्रं [1] अपरंतः ब्रामणस्कन्दसत्क६१ हदेयक्षेत्र । उत्तरतः ईश्वरप्रत्ययक्षेत्र[ । एवमिदमाघाटनविशुद्धं वापी ___ समन्वितं क्षे []खण्डत्रयं सोद्रङ्गं सोपरिकरं सभूत६२ वात प्रत्य[ 1 ]यं सधान्यहिरण्यादेयं सदगा प ] राधं सोत्पद्यमानविष्टिक. सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रचदेवब्रह्मदेवरहितं ६३ भूमिच्छिद्रन्याये[न]।चन्द्राकर्णिवक्षितिसरित्पर्बतसमकालीनं पुत्रपौत्रान्वयभोग्यमु क[1]तिसग्गेणे' सर्मद[ 7 ]यो नि ]सृष्टः[ 1 ]यतो तयोः समुचितया ब्रह्मदेयस्थित्या ६४ भुञ्जतो! : कृर्षतो:"कर्षयतोः प्रदिशतो [ स ]का [ न ] कैश्चिम्यासेधे वर्ति तव्य[ म] [ग]मिभमनृपतिभिरप्यस्मयशजैरन्या अनित्यान्यैश्वर्याय स्थिरं मानुषं सामान्यञ्च भूमिदानफैलं६५ मवगच्छद्भिरयमस्मदायोनुमन्तव्य - परिपालयितव्यश्चेत्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता राजभि : ] सगरादिभिः [ 1 ] यस्य यस्य यद[1]भूमिदयस्यै तस्य तदा फलं [1] यानीह दारिद्य[ भ ]यान्नरेन्द्रद्धनानि ध. ६६ मायतनीकृतानी [ । निर्भुक्तमात्यप्रतिमानि तानि को नाम साधु * पुन राददीत । षष्टिंवर्षसहस्र । ण ] खग्गे तष्टत भूमिद[:] आच्छेला चानुम[1]न्ता च तान्येव नरके वसेत् ॥ ] दूतकोत्र राजपुत्र [ध्रुव सेन[: ।।] ६७ [ लिखितमिदं स[न्धि विग्रहाधिकृतदिविरपतिश्रीस्कन्दर्मा ट] पुत्रदिविर पतिश्रीमदनहिलेनेति ।। सं ३०० ५० फाल्गुण ब ३ [॥ ] स्वहस्तो मम ॥ ૧ મટિ અને ક્ષર વરીને આડી લાટી બે નામ જુદા પાડવાના ઇરાદાથી મુકે લી હેવી જોઇએ, અહી તેમજ पं. भां ईश्वत कचरा वागे.२वाया कृपिका ३ वांया तटाकञ्च ४ १२ सीनि ५ पाये। हाय पाटक पांय पाटक ७ पांच सीनि ८ पायो संज्ञितं.५ पायो तृतीय. १० पाय विशति. ११ वांया ब्र. १२ पाया देयं सदशा. १३ पाया विष्टिक. १४ यांच्या सांग धर्म 14 या यतस्तयो. ११ वांया कृपतोः १७ वांग प्रदिशतो १८२यो भद्र १५ पायो द्श. २. वाय फलं. या भूमिस्तस्य २२वायाधनानि २३यांया कृतानि २४वाये स्वर्गे तिष्ठति २५ वाया फाल्गुन "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy