SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्री २२७ ३९ वलयजलधिवेलातटा [य] मानभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेन स्तस्या[:]यजोपरमहीपतिस्पर्शदोषनाशनधियेद ४० लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टायष्टिरतिरुचिरतरचरितगरिमपरिकलितसकल नरपतिरतिप्रकृष्टानुरागर[स]रभसव. ४१ शीकृतप्रंणतं समस्तसामन्तचक्रचूडामणिमयूखखचितचरणमले युगल [ : ] प्रोद्दामो दारदोर्दण्डदलितद्विषद्वर्गदर्पः प्रस४२ पैत्पधीय (I:)प्रताप[प्लो ]षित[ 1 ] शेषशनावशः' प्रणयिपक्षनिक्षिप्त___ लक्ष्मीकः प्रेरितगदोक्षिप्त सुदर्शनचक्रः परिहृतबालकीडो४३ नतद्विजातिरेकविक्र[ म ] प्रा सा धितधरित्रीतलोन[ ङ्गी ]कतजलशय्योपूर्व____ पुरुषोत्तमः साक्षाद्धम्म इय सम्यग्व्य[ व स्थावितवार्णी४४ श्रमाचार[ : पूर्वैरप्युव्वीपति[ भिस्तृ ष्णालवलुब्धैान्यपहृतानि देवब्रह्मदेयानि तेषांमप्यतिसरलमन प्रसरमुत्सङ्क४५ लनानुमोदनाभ्यां परिमुदिततृभूवै नाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशि तनिजवशो देवद्विजगुरुत्पति यथार्ह[ म ] न४६ वरतप्रवर्तितमहोइनादिदानव्यसन[ 1 नुपजातस[ न्तोषो पात्तो [ दा ]रकीर्ति___पंक्तिपरंपराकन्तुरितं निखिलदिक्चक्रवालः ४७ [ स्प ]ष्ट[ मे ]व यथार्थधादित्यापरनामा पर[ म माहेश्वरः श्री[ ख ]रग्र हस्तस्य[ । जन्मन मुदषण्डश्रीविकासिन्या कल[ 1 ]वत४८ श्चन्द्रिकयेव की| धवलित[ स ] कलदिङ्मण्डलस्य स्खण्डितागुरुविलेपनपिण्ड श्यालो विन्ध्यशैलविपुलपयोधराभोगायाः । ४९ क्षोण्या(:) : पत्यु[ क "श्रीशीलादित्यस्य सुनें [नव प्रालेयकिरण इव प्रतिदिनसंवर्द्धमानकलाचक्रवाल ] सरीन्द्रशिशुरिब रा• ५० जलक्ष्मीमचलवनस्थलीमिवालकुळशः शिखण्डिकेतन इव रुचिमच्चूडामण्डनः प्रचण्डशक्तिप्रभावश्च गरदागमैं ५१ इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयन्नम्भोधरानिव परगजानुदय एव तपन बालातप इव सप्रेमि मुष्ण५२ नभिमुखानामायूष द्विषतां परममाहेश्वरः श्रीशीलादित्य शली सर्वानेव समा ज्ञापयत्यस्तु वस्संविदितं यथा मया । ५३ मातापित्रो * पुण्याप्यायन [1] य दीपविनिर्गततच्चातुविद्यसामान्यडौण्ड व्यसगोत्रयाजसनेयिसब्रह्मचारिब्राह्मणधनपतिxi प्रणत २ वाया कमल. ३ पाया पटीयः ४ यायो शत्रुवंशः ५ वादोरिक्षप्त. ६ वाया कीडओ.७ पाये। भवःकृत पाया कृतवां स्थापितवर्णा 10वांय तेषाम. ११ वाचा त्रिभुव. १२ वाया वंशोदेवद्विजगुरुन्प्रति, पाय दन्तुरित १४ पायाश्यामल १५वांया पत्युः १९वाया सनु १७१यशर १८वांया सप्रामे १४ वाया यूपि. "Aho Shrut.Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy