SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २२६ गुजरातना ऐतिहासिक लेख २६ पमादेशन्ददद्गुणवृद्धिविधानजनितसंस्कारः साधूनां राज्यसालातुरीयस्तन्त्रयोरुभ योरपि निष्णात ]: प्रकृष्टविक्रमोति क२७ रुणामृदुहृदयः श्रुत[ 1 ]व[1]नप्यगर्विसधान्तोपि प्रशमी स्थिरसौहृदय्योपि . निरसितादोषवतामुदयसमयसमुपजनितजन[ ता ]नुराग२८ परिपिहितभुवनसमर्थितप्रथितबालादित्याद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेन स्तस्यं स्यतस्तत्पाद[क] मलप्रणामधरणिकष. २९ जनितकिणल [1] न्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्ति कालकारे विश्रमाम(1) ल [C] तविशेष [:] प्रदानसलिलक्षालिताग्रहस्तार विन्द ३० न्याया इव मृटुकरग्रहणा[ द ] मन्दीकृतानन्दविधि-मुन्धराया भुकेधनुव्वे इव संभाविताशेषलक्ष्यकलापः प्रगतसामन्तमण्डलोत्तमाङ्गकृत३१ जूडा[२] लायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्र वर्ति[:] श्रीधरसे न ] स्तत्पितामह भ्रा ]३२ [ त्रिश्रीशीलादित्यस्य श[ प[ 1 रिवाजमना मक्तिबन्धुराव[ यव ] कल्पितप्रणतेरतिधव[ ल ]या दूरं तत्पादारविन्दप्रवृत्तया नखमणिरुचा मन्दा किन्येव नित्यममलितोत्तमाङदेशस्यागस्त्य ]३३ स्यैव राजेपदाक्षिण्यमातन्वानस्य प्रबलधवलिना यशसां वलयेन [मण्ड ] मण्डित ककुभा नभसि यामिनीपतेबिडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखर चुचूकरुचिरसह्यविन्ध्यस्त३४ [ नयुगा ] [ याः ] बीजु पतलं ३६ क्षिते पत्युः श्रीडेरभटस्य[अज: 'क्षितपसंहतेरनुरागिण्याः शुचियशोशु. ___कभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्या तपरिग्रहः शौ३६ र्यमप्रतिहतव्यापारमानमितप्रचण्डरिपमण्डलं मण्डलाप्रमिवावल[म्ब ]मानः शरदि प्रसभमाकृष्टाशि[ ली मुखबाणासनापादितप्रसाधना३७ नां परभुवा विधिवदाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्वलेन श्रुतातिशये नोद्भासितश्रवणः पु[:] न पुनरुक्तेन रत्नालङ्कारेण[ 1 ]लङ्कृतश्रोत्र[ : 1 ३८ परिस्फुरत्कटकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविल[क] सन्नवशैवलाङ्कुरभिवाप्रपाणिमुद्वहन् धृतविशालरत्न[ 1 ]. पायो शालातुरीयतन्त्र, २ यांचा विक्रमोफि. 3 वांया सेनस्तस्य सुत. ४ या लंकार. ५ वाया धनु. द. ६ वांय त पाया जन्मनो. ८ वाया चुका । वाया क्षितिप १० वांया यशों शुक. ११५३ मप्रति १२.यांया रिपु 13 पाया भुवा १४ वायो वर्णोज्ज्वलेन, १५ पाया नेव. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy