SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २१२ गुजरातना ऐतिहासिक लेख १५ ठोपि परावज्ञाभिमानरसानालिगितमनोवृत्तिः प्रणतिमेकां परित्यज्यै प्रख्यातपौरुषाभिमांनैरप्यररातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोद १६ विमलगुण संहतिः प्रसभविघटितसकलकलिविलसितगतिनीचजनाधिरोहिभिरशेषैमृष्टान्तहृदयः प्रख्यातपौरुषास्त्रकौशला - १७ तिशयः गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुषप्रथम संख्याधिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य सुतस्तत्पादानुध्यातः १८ सर्वविद्यागम विहित निखिलचिद्वज्जनमनः परितोषातिशयसत्वसंपदा त्यागौदार्येण च विगतानुसंधाना समाहितारातिपक्षमनोरथाक्षिभंगसम्यगुप १९ लक्षितानेकशास्त्र कलालोकचरितगह्रविबाधोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभा विभूणषसमरशतजयपताकाहरणप्रत्यलोदग्र २० बाहुदण्डविध्वंसनखिलप्रतिपक्षदर्योदय स्वधनुः प्रभावपरिपूतास्त्र कशलाभिमान - सकल नृपतिमण्डलाभिनंदितशासनः परममाहेश्वरः श्रीधरसेन २१ स्तस्यानुजस्तत्यादानुध्यातः सच्चरितातिशयितसकलपूर्व्वनरपतिरतिदुःसाधानामपि - साघयिता विषयाणां मुर्तिमनिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृ२२ तिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निव्यतिहेतुरकलंक: कुमुदनाथः प्राज्यप्रतापस्थगित दिगन्तरालप्रध्वंसितध्वान्तराशि २३ सततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्त्यवन्तमतिबहुतिथप्रयोजकानुबन्धमागमपरिपूर्णां विदधानः सन्धिविग्रहसमास निश्चयनिपुणः २४ स्थानेनुरूपमादेशं ददगुणवृद्धि विधानजनितसंस्कारः साधूनां राज्यशालातुरीयसूत्रयोरुभयोरपि विष्णतः प्रकृष्टविक्रमपि करुणामृदुहृदयः श्रुत २५ वान्यगतिः कान्तोपि प्रशमी स्थिर सौहृदय्योपि निरसिता दोषवतामुदयसमयसमुपजनित जनतानुरागपरिपिहित भुवनसम स्थितप्रथितवाला २६ दित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पाद कमलपणामधरणि कषणजनितकिणलांछनललाट चन्द्रशकलः शिशुमा २७ व एव श्रवणनिहितमौक्तिकालंकारविभ्रमामलश्रुत विशेषप्रदानसलिलशालिताग्रहस्तारविंदः कन्याया इव मृदुकरग्रहण | दमदीकृता २८ नन्दविधिसुधरायाः कामुके धनुर्वेद इव सभाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमांगधृतच्चूडा २९ रत्नायमानसाशनः परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वर चक्रafर्त श्रीधरसेनः पं. १५वा लिंगितः पं. १६ वा गतिनच पं. १८ वयो विद्याधिगम (श्रीपतरांनी भ३३) बातिशयः क्षभंग: पं. १८ वय विभागोषि प्रायः विभूषणः पं. २० पांथे। परिभूता; विध्वंसितनिखिलं दर्पोदयःकौशला. पं. २१ यो मूर्तिमानिव; निर्भरचित्त; पं. २२ वतिभिर्म निर्वृतिः दिगन्तराल; राशिः पं. २३ वां सततोदितः प्रयोजना; परिपूर्ण पं. २४ व निष्णातः २५ ववान २७ । विशेषः मन्दीकृता २८ वसुंधरायाः कार्मुके संभाविता; चूडा. पं. २७ शासनः "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy