SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्री पतरूं बोजु १ तत्पितामह भ्रातृश्रीशीलादित्यस्य साईपाणरिव गलन्मनो भक्तिबन्धुविययकल्पितप्रातरं तिधवलयादूरं तत्पादारविन्दप्रवित्तयानखमणिरुचा मन्दाकिन्येव नित्यममलितोतमांग २ देशस्यागस्यस्येव राजर्षेर्दाक्षिण्यमातन्वानस्य प्रबलघवलिन्नायशसां वलयेन मण्डि - तककुभा नभसि यामिनीपतेर्विदलिताखण्ड परिवेषमण्डलस्य ३ पयोदश्याम शिखर चूचुकर चिरसह्यविन्ध्यस्तनयुगाया क्षितेः पत्यु श्रीदेरभटस्यांगनः क्षितिपसंहतेरनुरागिण्याः शुचियशशुकभृतः स्वयंवरमा ४ लामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शौर्यमप्रतिहतव्यापारमानमितप्रचण्डरिपुमण्डलमण्डलाग्रमिवावलंबमानशरदि प्रसभमाकृष्ट शिलीमुखबाणासना५ पादितप्रसाधनानां परभुवां विधिवदाचिरितकरग्रहणः पूर्व्वमेव विविधवर्णोऽवलेन श्रुतातिशयेनोद्भासितश्रवणपुनः पुनः पुनरुक्तेनैव रत्नालङ्कारेणालंकृतश्रोत्रः ६ परिस्फुरत्कटक विकट कीटप क्षरत्न किरणमविच्छिन्नप्रदानसलिलनिवहाव से कविलसनवशैवलांकुरमिवाग्रपाणिमुद्वहन्धृत विशालरनवलयजलविवेलातटाय मानभुजपरिश्वक्तविश्वंभरः परममाहेश्वरः श्रीधुवसेनरतस्यामजो परमहीपतिस्पर्शदोषनाशनधियेयलक्ष्म्यास्वयमति स्पष्टचेष्टमाश्लिष्टांगयष्टिरतिरुचिर ८ तरचरितगतिगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृता प्रणतसमस्तसामन्तच्चक्रचूडामणिमयूखस्थगित चरणकमलयुगलः प्रोदा ९ मोदारदोर्दण्डदलितद्विषद्दूर्गदर्पप्रसप्पत्पटीयः प्रतापष्लोषिताशेषशत्रुवंशः प्रणयिपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्त सुदर्शनचक्रः परिह १० तबालक्रीडोनधः कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनंगीकृत जलश यो पूर्वपुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यु ११ वीं पत्तिभिस्तृष्णालवंलुब्धैर्य्यान्यपहृतानि देवत्रह्मदेयानि तेषामप्यतीसरलमनः प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदित त्रिभुवनाभिनंदितेोच्छ्रितोत्कृष्ट १२ धवलधर्मध्वजप्रकाशितनिजवंशो देवद्विजगुरुन्प्रति यथामनवरत प्रवर्त्तितमहोदूंगादिदानव्यसनानुपजातसंतोषोपाचोदार कीर्त्ति पंक्तिपरंपरा १३ दन्तुरितनिखिलदिक्चक्रवालस्पष्टमेव यथार्थं धर्मादित्यापरनामा परममाहेश्वरः श्रीवर ग्रहस्तस्याग्रजन्मनः कुमुदण्ड श्रीविकासिन्या कलावतश्चन्द्रिकयेव १४ कीर्त्य धवलितसकलदिङ्मण्डलस्य खण्डिता गुरुविलेपनपिण्डश्यामलविध्यशैलविपुलपयोधराभोगायाक्षोप्याः पुत्युः श्रीशीलादित्यस्य सूनुर्न्नवप्रालेय ७ १९ किरण इव प्रतिदिन संवर्द्धमानकला चक्रवाल: केसरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालंकुर्व्वाणः शिखण्डिकेतन इव रुचिमच्चूडामण्डनः प्रचण्ड २१३ 3 वां हचिर; युगायाः ५. १ वाया शार्ङ्गपाणेरिवासजन्मनोः प्रणतेरतिध. पं. २ | गस्त्यस्येव, पं. थे, ४ पायो बमानः थे, ५ दाचरित; श्रवणयुगलः पुनः पुनरु; लंकृत पं. ६ विल्सन्नव थे. ७ थे। परिष्वक ११ पाया तृणलधैर्यान्य पं. १२ वा गुरून्प्रति. ५. ८ पाय वशीकृत एव दुः प्रसर्प पं. १३वाल: "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy