SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्री २११ अक्षरान्तर १ स्वस्ति जयस्कन्धावारात् बालादित्यतटाकवासकात् प्रसभप्रणतामित्राणांमत्रकाणा मतुलबलसंपन्नमण्डलाभोगससक्तमहारशतलब्धप्रतापा प्रतापोपनत २ दानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणबिलावाप्तराज्यश्रियः परममाहे श्वरश्रीभटादिव्यवच्छिन्नराजवशान्मातापितृचरणारविंदप्रणतिप्रविधौताशे३ षकल्मषः शैशवात्प्रभृतिखाद्वितीयबाहुरेवसमदपरगजघटास्फोटनप्रकाशितसत्व निकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभाससक्तपादनख४ रश्मिसंहतिः सकलस्मृतिप्रणीतमार्गः सम्यपरिपालनप्रजाहृदयरंजनान्वराज शब्दो रूपकान्तिस्थैर्यगांभीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदश५ गुरुधनेशांनतिशयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफल पार्थनाधिकार्थप्रदानानंदितविद्वत्सुहृत्प्रणयिहृदयः प६ दचारिसकलभुवनमण्डलामोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्यसुतस्त त्पादानखमयूखसंतानविसृतजान्हवीजलौघप्रक्षालिताशेषकल्मष ७ प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितः सरमसमाभिगामिकैर्गुणै सह जशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरप८ तिसमसिसृष्टानामनुपालयित धर्मदायानामुपकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीप९ रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपास्थिवश्रीः परममाहेश्वरः श्रीधरसेन स्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमु. १० दयस्थगितसमग्रदिमण्डलः समरशतविजयशोभासनाथमण्डलाप्रद्युतिभासुरररां सपीठो ब्यूदगुरुनोरथमहाभारः सर्वविद्यापरापरविभागा ११ घिगभविमलमतिरपि सर्वतः मुभाषितलवेनापिसुखोपपादनीयपरितोषः समपालो कागाधगांभीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमक१२ ल्याणस्वभावः खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिमीनुपरोधो___ ज्वलतरिकृतास्थासुखसंपदुपसेवानिरूढधर्मादित्यद्वितीय१३ नामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानुध्यातः खयमुपेद्रगुरुणेव गुरुणात्यादरवता सममिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परम१४ भद्र इव धुर्य्यस्तदाज्ञासंपादनकरसतयैवोद्वहन्खेटसुखरतिभ्यामनायासितसत्वसं पत्तिः प्रभावसंपवशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपी घ. पायो मैत्रकाणा; संसक्त; प्रतापः ५.२ पायो राजवंशा. पं. पायो संसक्त पं. ४ पायी मार्गहम्यक् प. ५५ धनेशान ५२नु मनुस्वार ही न.-वाया फलः ५. }; वाया पादचारीय पादनख; कल्मषः ५.८ पायो पालयिता, मुपलवाना. पं. १० पायो द्युतिभासुरतरांस पं. १२ १२॥ तरीकृता पं. १३ पाश मुपेन्द्र "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy