SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ १९३ धरसेन ४ थानां ताम्रपत्रो पतरूं बीजें २९ तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपिप्रसाधयिता ३० विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिम्मनुरिव स्वय३१ मम्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निर्वृत्तिहेतुरकलङ्कx कुमुदनाथ प्राज्यप ३२ तापस्थगितदिगन्तरालपध्वन्सितध्यान्तराशिस्सततोदितस्सविता प्रकृतिभ्यः परं प्रत्ययमस्र्थवन्तमतिबहुतिथ३३ प्रयोजनानुबद्धमागमपरपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरू पमादेशं ददद्गुण३४ वृद्धिविधानजनितसंस्कारस्साधूनां राज्गसालातुरीयतन्त्रयोरुभयोरपि निष्णातः ___ प्रकृष्टविक्रमोपि करुणामृदु३५ हृदयः श्रुतवानप्यगम्वितः कान्तोपि प्रशमी स्थिरसौहृदथ्योपि निरसिता दोषवता मुदयसमयमुपजनित३६ जनतानुरागपरिपिहितभुवनसमर्थनप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुत ३७ तत्पादकमलपणामधरणिकपणजनितकिणलाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिका३८ लङ्कारविभ्रमामलश्रुतविशेषः प्रदानसलिलक्षालिताग्रहस्तारविन्दः कन्याया इव मृदु___ करग्रहणादमन्दीकृतानन्द३९ विधिर्वसुन्धरायाः कान्मुके धनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः प्रणतसा___मन्तमण्डलोत्तमान्भधृतचूडारनायमा४० नशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेन * कुशली सर्वानेव समाज्ञाप४१ यत्यस्तु वस्संविदितं यथा मया मातापित्रो ५ पुण्याप्यायनाय उदुम्बरंगहरवि निर्गतखेटकवास्तव्योदुम्बरगह्वरचातु४२ व्वद्यसामान्यपराशरसगोत्रवाजसनेयिसब्रह्मचारिब्राह्मणभवीनागशर्मपुत्रत्रामणादि. तिशर्मणे खेटका४३ हारे कोलम्बे वड्डसोमालिकाग्रामपूर्वसीनि खेटकेमानेन त्रीहिटिपिटुकद्वयवापं समृष्टीक क्षेत्रं यस्या५.३० पाया भिर्मनु ५. 33 वांयां परिप; नुरूप. ५. ३४ पाये। शालातुरीय ५३६ पाये। समस्थित; सुत ५. ३४ वयो कार्मुके; तमाङ्ग. पं. ४२ या विद्य ५.४३ पांया खेटका "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy