SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १९४ गुजरातना ऐतिहासिक लेख ४४ वाटनानि पूर्व्वतः सीह मुहिज्जमामसीमा दक्षिणतो विश्वपल्लिया मसीमा अपरतो द्रोणकरकशमी केदारक्षेत्र ४५ उतरतो महेश्वरसकखभ्गडिकेदारी क्षेत्रं तथा नगरकपथकान्तत दुहुहुहुआ मे दक्षिणा पर सीनिवेदक ४६ मानेन त्रीहिद्विपीठ वापं कोटलिक क्षेत्रं यस्याघाटनानि पूर्व्वतः आटिरमण केदारसंज्ञितं महचरगोल्लकसत्कक्षेत्रं ४७ सन्भीलकसत्कखण्डकेदारश्च दक्षिणतः जाइणपल्लिग्रामसीमा अपरतो गुड्डुपलिग्रामसमा उत्तरतआरीलकेदारः शमी ४८ केदारो वल्मीकद्वयञ्च तथा पूर्व्वसीम्न दुहुदुहिकापद्रके सृष्टी यस्या आघाटनानि पूर्व्वत: कपित्थोन्दन दक्षिणतो विशीष्णोशित ४९ केदारिक अपरतः कपित्थोन्दनी उत्तरतः ब्राह्मणवैर भटसत्कब्रह्म देय क्षेत्रमतिक्रम्य उन्दनीद्वयं एवं क्षेत्रद्वयं सभृष्टीकं ५० सोद्र सोपरिकरं सभूतवात प्रत्यायं सधान्यहिरण्यादेयं सदशापराधं सोत्पद्यमानविष्टिकं सर्व्वराजकीयानामहस्त ९१ प्रक्षेपणीयं पूर्श्वप्र[च] देवब्रह्मदेय ब्राह्मणविशतिरहितं भूमिच्छिद्रन्यायेनाचन्द्रार्णव क्षितिसरित्पर्व्वतसमकालीनं ५२ पुत्रवौत्रान्वयभोग्यं उदकातिसर्गेण धम्मदायो निसृष्टः यतोस्योचितयाब्रह्मदयस्थित्या भुञ्जतः कृषतः कर्षयतः प्रदिश १३ तो वा न कैश्विद्यासेवे वर्त्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वाजैरन्यैर्वा अनित्यान्यैश्वय्र्याण्यस्थिरं मानुष्यं सामान्यच भूमिदानफलम ५४ वगच्छद्भिरयमस्मद्दायो नुमन्तव्यः परिपालयितव्यश्चेत्युक्तश्च || बहुभिर्व्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य ५५ तस्य तदा फलं ॥ यानीह दारिद्र्यभयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि निर्मुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत || ५६ [ पष्टि ] वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् दूतको राजदुहितृभूवा ॥ १७ [ लिखित ] मिदं सन्धिविग्रहाधी कृतदिविरपतिवत्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटेनेति । सं २०० ३० द्वि. मार्गशिर शु २ स्वहस्तो मम धर्म्म. पं. ४७ वा सीमा ५.४८ ३६२२ विशीर्णसंज्ञित वांयन होर्ध शहे. पं. ५२ पांच पौत्रा नरेन्द्र "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy