SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १९ वरविभागाधिगभविमलमतिरपि सर्वतस्सुभासितलवेनापि सुखोपपादनीयपरितोष: समग्रलोकागाध१६ गाम्भीर्थहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृतयुग नृपतिपथविशोधनाधिगतो. १७ दमकीर्तिर्द्धमानुपरोधोज्ज्वलतरीकृतार्थसुखसम्पदुपसेवानिरूढधादित्यद्वितीयना मा परममाहेश्वरः श्रीशिलादित्यः १८ तस्यानुजस्तपादानुध्यात[ : ] स्वयमुपेन्द्र ]गुरुणेव गुरुणात्यादरवतासभभिल पणीयामपि राजलक्ष्मी स्कन्धसक्तां परमभद्र १९ इव धुर्य्यस्तदाज्ञासम्पादनैकरसतयेवोद्वहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पदशीकृत२० नृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपिपरायज्ञाभिमानस्सानालिशितमनोवृत्तिः प्रणतिमेका परित्यज्य २१ प्रख्यातपौरुषभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुयनामो दविमलगुणसहतिप्र२२ सभविघटितसकलकलिविलसितगलिनींचजनाधिरोहिभिरशेपैदोषैरनामृष्टात्युन्नतह दयः प्रख्यातपौरुषास्त्र२३ कौशलातिशयगणतिथविपक्षीक्षतिपतिलक्ष्मीस्वयंग्रह प्रकाशितप्रवीरपुरुषः प्रथमसं ख्याधिगमः परममाहेश्वर२४ श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिशमविहितनिखिलविद्वज्ज नमनःपरितोषातिशयःसत्वस२५ पिदा त्यागौदाव्येण च विगतानुसन्धानाशमाहितारातिपक्षमनोरथाक्षभङ्गः सम्य गुपलक्षितानेकशास्त्रकला२६ लोकचरितगहरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समर २७ जयपताकाहरणप्रत्योदप्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुः प्रभावपरि२८ भूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसे नस्तस्यानुजः पं.१५ पाया सुभाषित. ५, २७ प्रथमपुरुष. "Aho Shrut.Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy