SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ धरसेन ४ थानां ताम्रपत्री अक्षरान्तर पहेलुं पतरूं १ औ स्वस्ति विजयस्कन्धावार। द्भरुकच्छवास कात्य सभप्रणतामित्राणां मैत्रकाणामतुल बलसम्पन्नम २ ण्डलोभोगससक्त प्रहारशत लब्धप्रतापाता पोपनतादान मानार्जवोपार्जितानुरागादनुरक्तमौल ३ भृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटा कदिव्यवच्छिन्न राजवंशान्मातापितृचरणारविन्दम ४ पतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशित सत्व ५ निकष [ : ] तत्प्रभाव प्रणता तिचूडारत्नप्रभासंसक्तपादनखरश्मिसहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपा· ६ लनप्रजाहृदयरञ्जनान्वर्थराजन्दो रूपकान्तिस्थैर्य्यगाम्भीर्यशुद्धिसम्पाद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदश गुरुधनेशान तिशयानः शरणाशताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्य्यफलप्रार्थनाधिका ८ प्रदानानन्दित विद्वत्सुहृत्प्रणयिहृदय: पादचारीव सकलभुवन मण्डलाभोशप्रमोदः परममहेश्वर ७ ९ श्री गुहसेनस्तस्य सुतस्तत्पादनख मयूखसन्तान विसृतजाह्नवी जलौघप्रक्षालिताशेषकमषः प्रणयिशतसह १० खोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमभिगामिकैर्गुणैस्सहनशक्ति शिक्षाविशेषविस्मापिताखिलधनु ११ र्द्धरः प्रथमनरपतिसमतिसृष्टानामनुषालयिता धर्म्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपलवानां दर्श १२ यिता श्रीसरस्वत्योरेकाधिवासस्य सहतारातिपक्षलक्ष्मीपरिभोगदक्ष विक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्री [ : ] १३ परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमप्रदिचण्ड ] १४ लः समरशतविजयशोभासनाथमण्डला प्रद्युतिभासुरतरान्सपीठो दृढ़ गुरुमनोरथमहाभारः सव्वविद्यापरा १९१ पं. ओ. पं. २ पाया पनतदान, पं. ७ वा शरणागता. पं. ८ पाय लाभोग १० वाया माभिगामि . ११ व मनुपाल, पं. १४ सर्व्वविद्या ६१ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy