SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ धरसेन ४ थानां ताम्रपत्रो १८५ अक्षरान्तर पहेलं पतरूं १ ओं स्वस्ति विजयस्कन्धावाराद्भर भरुकच्छवासकात्मसभप्रणतमित्राणां मैत्र काणामतुलबल२ [ सं पन्नमण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जवो पार्जिता३ नुरागादनुरक्तमौलभूतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटार्कादव्यव च्छिन्नराजव४ शान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खङ्गद्वितीय बाहुरेव समद५ परगजघटास्फोटनप्रकाशितसत्यनिकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्त पादनखरश्मि६ संहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्य७ बुद्धिसम्पद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभय प्रदानपरतया तृणव८ दपास्ताशेषखकार्य्यफल प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद चारीव सकलभुवन९ मण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तान विसृतजाह्नवीजलौघ१० प्रक्षालिताशेषकरमर्षेः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभस. माभिगामि के गुणैस्स११ हजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपाल यिता धर्मदायानामपाकर्ता १२ प्रजोषघातकारिणामुपलवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य सहतारातिपक्ष लक्ष्मीपरिभोगद[क्ष विक्र१३ मो विक्रमोपसंप्राप्तविमलपाथिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पा दानुध्यातः सकलजगदानन्द१४ नात्यद्भुतगुणसमुदयस्थगितसमग्रदिमण्डलः समरशतविजयशोभासनाथमण्डला [अ] द्युतिभासुरतरान्स. ८ पायो फलः पं. १४ पायो रांस. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy