SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १५ पीठो व्यूढगुरुमनोरथमहाभार [ : ] सर्वविद्यापरापरविभागाधिगमविमलमतिर [प] सर्वतस्सुभाषितल१६ वेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशय. सुव्यक्तपरमका ल्या१७ णस्वभावः खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिद्धर्मानुपरोधोजव लतरीकृतार्थसुखसम्पदु१८ पसेवानिरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्त त्पादानुध्यातः स्वयमु[ ] १९ गुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासम्पा[ द]२० नैकरसतयेवोद्वहन्वेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पद शी ]. कृतनृपतिशतसहस्रो२१ पजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षावि. शेषविस्मापिता२२ खिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मादायानमपाकर्ता प्रजोप घातकारिणामु२३ पप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य सहतारातियक्षलक्ष्मीपरिभोगदक्ष विक्रमो विक्रमो२४ संप्राप्तविमलपाथियश्रीः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगम२५ विहितनिखिलविद्वज्जनमनःपरितोषातिशयः सत्वसम्पदा त्यागौदार्येण च वि [ग] तानुसन्धानशमाहिताराति२६ पक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितग[ ह ] रविभागोपि परमभ२७ द्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरण ५.२० समारनामाम सहस्रोपजीव्यमान थी पार्थिवश्रीः (५.२४ ) सुधाना सपनारनी भूतथा शिवार समायो, त्यारे भर वर्णन छाडी पाभा माथुछ. ५.२५ पायो समाहित, "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy