SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्र नाधिरोहिभिरशेषैः दोषैरनामृष्टात्युन्नत हृदयः प्रख्यातपौरुषास्त्रकौशलातिशगोगणतिथविपक्षक्षितिपतिलक्ष्मी स्वयंग्रह प्रकाशित प्रवीरपुरुषप्रथम संख्याधिगमः परममा हेश्वरः श्रीखरग्रहः तस्यतनस्तत्पादानुध्यातः पतरूं बीजें ! पं. २५-३६ सकलविद्याधिगमविहितनिखिलविद्वज्जनमनः परितोपातिशयः सत्वसम्पदात्ययौदार्येण च विगतानुसन्धान समाहितारातिपक्षमनोरथरथाक्षमंगः सम्यगुपलक्षिताने क शास्त्रकला लोकचस्तिगहरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभा विभूषणः समरशतजयपताकाहरण प्रत्यलोदप्रबाहुदण्डविध्वन्सित निखिलप्रतिपक्षदप्पदयः स्वधनुः प्रभावपरिभूतास्त्र कौशल। भिमान सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सच्चरितातिशयितपूर्व्वनरपति: दुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकार: परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निद्रातिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगित दिगन्तरालः प्रध्वंसितध्वान्तराशिः सततोदितस्सविताप्रकृतिभ्यः परं प्रत्ययमथेवन्तमतिचहुतिथप्रयोजनानुबंधमागमपरिपूर्ण विदधानः सन्धिविग्रहसमासनिश्वयनिपुणः स्थानमनुपदेशं ददतां गुणवृद्धिविधानजनितसंकारस्साधूनां राज्यशालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृतिविक्रमपि करुणामृदुहृदयः श्रुतवानप्यगतिः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदयसमलसमुपजनितजनतानुरागपरि पिहितभुवनसमत्थितप्रथितवालादित्य ३७ द्वितीयनामा परमाहेश्वरं श्री धुवसेनः कुशलि सर्व्वानेवयथासंबध्यमानकान्समाज्ञापयत्यस्तुवस्सं विदितं ३८ यथा मया मातापित्रोः पुण्याप्यायनाय त्रिसतिमकस्तलप्रतिष्ठित कोट्टम्महिका देवी पादेव्याः महाराजद्रोणसिंहेन त्रिसङ्गमक ३०. प्रपीयवापीताम्रशासने मिलिरूप गुदादानं प्रतिपादितंन्तराञ्च विश्विगिनीत तेंदस्मभिर्गन्धपुष्पधूपदीपतैलाद्योपयो— ४० गाय देवकुलस्य च खण्डस्फटित प्रतिसंस्करणाय पादमूलजीवनाय च समुत्सम्कलितं तथात्रिसङ्गमक ( स्वतल ) गञ्जत्प्रत्यह १ नुभाने २ पात्रिक शासन प्रतिपादितं विच्छित्ति नीतं १ अस्माभिर् ७ पांयेा गञ्जात् ५३ "Aho Shrut Gyanam" १५९
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy