SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १६० गुजरातना ऐतिहासिक लेख ४१ तन्नियुक्तेन रुपक एको देयो क्षयनीवीत्वेन देव्याः पूजाहेतोर्म्मदायो निसृष्टः यतो न केनचिदव्यासे वर्त्तितव्यं आगामिभद्रनृ ४२ पतिभिरस्मद्वंशज्यैरैन्यैर्व्वा अनित्यन्यैश्वय्यन्यस्थिरमानुष्यसामान्यं दानफचलैमवच्छद्विर् अयमस्मद्दायानुमन्तव्यः प्रतिपालयित ४३ व्यश्व त्युक्तञ्च ॥ बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल यानि ४४ हदारिथभयेन्नरेन्द्रैर्धनानि धर्म्मायतनीकृतानि निर्मुक्तमाल्यप्रतिमानितानी कोनाम साधु पुनराददीत ४५ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छती चानुमन्ती च तान्येव नरके वसेदिति ॥ दूतको नृराजपुत्र श्री खरग्रहः ४६ लिखितमिदं सन्धिविग्रहाधिकृत दिविरपति चत्रभट्टि पुत्रदिविरपति स्कन्दभटेन || सं ३००/२० आषाढ सु । स्वहस्तो मम १ वंशजैर २ व अनित्य ६ वा अस्मद्दायो १च्छे १२ इत्युक्तं च अनुमन्ता वांया अस्थिरं मानुष्यं ४ दानफलम् ५२ अवगच्छद्भिर् पत्री गयान् १० वषि ८ फलं यावि "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy