SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ * १५८ गुजरातना ऐतिहासिक लेख अक्षरान्तरं पतरू पहेल पं. १-२४ औं स्वस्ति विजयवलभीतः प्रसमप्रणता मित्राणां मत्रकानामतुलबलसम्पन्नमण्डलाभोग संसक्तसंप्रहारशतलब्धप्रत [पात्प्रतापापनतदानामानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणी लावाप्तराज्यश्रियः परममाहेश्वर श्रीभटाकादिव्यवच्छिन्न राजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधान्ताशेषकल्मषः शैशवात्प्रभृतिखड्ग द्वितीय बाहुरेव समदपरगजघटास्फोटनप्रकाशित सत्य निकषः तत्प्रभावप्रणतारा तिचूडा रत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमासम्यक्शरिपालनप्रजाहृदयरंजनान्वराजशब्दो रूपकान्तिस्थैर्ध्यगाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधित्रिदशगु रुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृणवदयास्ताशेषस्व वीर्य्यफल: प्रार्थनाधिकाप्रदानानन्दित्विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनः तस्य सुतः तत्पादनखमयूख संतानविस्टतजाह्नवीजलैौघप्रक्षालिताशेषकरूमषः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैः गुणैः सहजशक्ति शिक्षवेशेक्षविस्मा पिताखिलधनुर्धरः प्रथमनस्पतिसम तिसृष्टानामनुपालयिता धर्म्मदायानामपाकर्त्ता प्रजेोपघातकारिणां उपप्लवानां शमयिता श्रीसरस्वत्योरेकाधिवासस्य सहोपपतिपक्षलक्ष्मिपरिभोगदक्षविक्रमः विक्रमोपसंप्राप्तविमलपाथिव श्रीः परममाहेश्वरः श्रीधरसेनः तस्य सुतः तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमुद्रस्थगतसमग्रदिमण्डलः समरशतविजयशोभासनाथ मण्डला प्रद्युतिभासुरतरांश पीठोव्यूढ गुरुमनोरथमहाभावः सर्वविद्या परावरभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि स्वीप - पादनीयपरितोषः समग्रलोकागाढगाम्भीर्यहृदयेोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्यभावः खिलीभूतकृत युगनृपतिपथविशोधनाधिगतोदग्रकीर्त्तिः धर्मानुपरोबोज्ज्वलतरीकृतार्थमुखसंपदुपसेवानि रूठधम्मदित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यः तस्यानुजः तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेत्र गुरुणात्यदरसमभिलषणीयामबिराजलक्ष्मी स्कन्धासका परमभद्रइव धुर्यस्तदाज्ञा सम्पादन - करसतयैयोद्वह्नखेड सुखरतिभ्यां अनायासितसत्वसंपत्तिः प्रभावसम्पद्वशीकृतनृपतिशत शिरोरत्नच्छायोपगूढपादपीठापि परावज्ञाभिमानरसनालिङ्गितमनोवृत्तिः प्रणसिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियापायाः कृतनिखिलभुवनामोदविमल गुण संहतिः प्रसभविघटितसकलकलि विलसितगति निचज ૧ કા, ઇ, ઇ, વા, ૩ પા. ૧૭૧ મે અકીાના શીલાદિત્ય ૭ માના સ ંવત્ ૪૪૭ તામ્રપત્રમાંના આા ભાગ મૂળ તરીકે લઈને અને તેમાં પ્રગઢ કર્તાએ આપેલા પાડે ફેર દાખલ કરીને આ અક્ષરાંતર ઉપજાવ્યુ છે. તેથી દરેક પંક્તિની જીવાત જાણી શકાઈ નથી. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy