SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १५४ गुजरातना ऐतिहासिक लेख २८ मभ्युपपन्नः प्रकृतिभिः अधिगतकलाकलापः कान्तिमानित्रितिहेतुरकलङ्क ५कुमु दनाथः प्राज्यप्रतापस्थगितदिगन्तराल प्रध्वन्सि२९ तध्वान्तराशिः सततोदितस्सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्र योजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिविन३० हसमासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यसौलातुरीयतन्त्रयोरुभयोरपि ३१ निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगर्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतां उदय३२ समयसमुपजनितजनतानुरागीरपिहितभुवनसमर्थितप्राथितवालादित्यद्वितीयना मा परममाहेश्वरः श्रीध्रुवसेन: कुशली ३३ सर्वानेव यथा सम्बद्धयमानकान्समाज्ञापयत्यस्तु वसंदिवितं यथा मया माता पित्रोः पुण्याप्यायनाय बलापद्रविनिर्गतगोरकेशनिवासिकपि३४ छलसगोत्रछन्दोगसब्रह्मचारीब्राह्मणशर्मपुत्रब्राह्मणदेवकुलतथैतद्भातृव्यब्राह्मणदत्ति लपुत्र ब्राह्मणभादाभ्यां सुराष्टेषु वटपल्लिकास्थल्या६५ न्तर्गतबहुम्लग्रामेत्रिखण्डावस्थितपादावर्तशतपरिमाणं क्षेत्रं यत्र दक्षिणापरसी म्नि प्रथमखण्डं यस्य आधाटनानि. पूर्वत: आम्रगऱ्या दक्षिणत आम्रग-- ३६ ची च अपरतः सङधक्षेत्रं उत्तरतः देवीक्षेत्रं तथापरसीम्नी द्वितीयखण्डं यस्या घाटनानि पूर्वतः कुमारभोगब्रह्मदेयषेत्रं दक्षणतः गोरकेशसीमा ३७ अपरतः गोरकेशसिमैव उत्तरत: बुट्टकषेत्रं तथापरसीमन्येव तृतीयखण्डं यस्या आ घाटनानि पूर्वतः गोरक्षितषेत्रं दक्षिणतः स्थविरकब३८ झदेयषेत्रं अपरतः षष्ठिशुरब्रह्मदेयषेत्रं उत्तरतः कुटुम्बिकुहुण्डकषेत्रं तथास्मि नेव बहुमूलनामे अपरसीम्नि द्वितीयत्रिखण्डावस्थितपा३९ दावतशतं यत्र प्रथमखण्डस्याघटनेनि पर्वतः ब्राझणभावक्षेत्रं दक्षिणतः सङ. घषेत्रं अपरतः स्थविरब्रह्मदेयषेत्रं उत्तरतः कुटुम्विकुहुण्डकषेत्रं ४० तथा द्वितीयखण्डस्थाघाटनानि पूर्वतः स्थविरकब्रह्मदेयषेत्रं दक्षिणतः कुम[ मा ] रभोगब्रह्मदेयषेत्रंश्च अपरतः णण्णब्रह्मदेयक्षेत्रं उत्तरतः षष्ठिश४१ रब्रह्मदेयक्षेत्र तथा त्रितीर्यस्खण्डस्याघटनानि पूर्वतः सङघषेत्रं दणतः गोरके. शसीमा अपरतः गोरकेशसीप्रैव उत्तरतः कुमारभोगब्रह्म- ' १वाय निर्वति. २ पोराल. पायो ध्यंसि. ४ शाला. ५ पायो हृदयोपि. पयः सम्बव्य. ७ माना पा४ वेलापद वामध्ये तुमसे.४. यो.१४ पर्नु २५५ मते थे.वा. १४५.१०.८ वाया स्थल्यन्त ૮ . એ. . ૪ પાનું ૧૩૪ ના તામ્રપત્રમાં પણ આ ગામનું નામ છે. બહુમત સાચો પાઠ લાગે છે. ૧૦ વાંચે सीम्नि. ११ पाय दक्षिणतः १२ पाया सीमेव, 13 पायो यस्य. ६४ पाया शुर. १५ वा स्याघाटनानि ११ क्षेत्र. १७ या क्षेत्रं च १८ पायो तृतीय. १४४ वायो स्याघाटनानि.२. पाय दक्षिणतः २१ या सीमैत्र "Aho Shrut Gyanam
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy