SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेना २ जान गोरसना ताम्रपत्रो १४ पि सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्य्यहृ. दयोपि सुचरितातिशयसुव्यक्तपरम१५ कल्याणस्वभावः खीलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिः धर्मानुपरो धोज्ज्वलतरीकृतार्थसुखसम्पदुपसेवा१६ निरूढयदित्यद्वितीयनामा परममाहेश्वरः श्रीशिलादित्यः तस्यानुजस्त त्पादानु द्धयातः स्वयमुपेन्द्रगुरुणेव गुरुणात्या१७ दरवता समभिलपनीयामपि राजलक्ष्मीस्कन्धासक्तां परमभद्र इव धुर्थः तदा___ ज्ञासम्पादनैकरसतयैवोद्वहनखेदसुख१८ रतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्तच्छायोपगू___ढपादपीठोपि परावज्ञाभिमान१९ रसानालिङ्गितमनोवृतिः प्रणतिमेकां परित्यज्य प्रख्यासपौरुषाभिमानैरप्यरातिभि रनासादितप्रतिक्रियोपायः कृतनिखि२० लभुक्नामोदविमलगुणसहति प्रेसभविघटितसकलकली विलसितगतिः नीचजना धिरोहिभिरशेपैदोषैरैनामृष्टात्यु२१ नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविपक्षविपतिपतिलक्ष्मास्वयग्र प्रकाशितप्रवीरपुरुषप्रथमसरख्या- . २२ धिगमः परममाहेश्वरः श्रीखरग्रहः तस्य तनयः तत्पादानुध्यातः सकलविद्याधि गमविहितनिखिलविद्वज्जनमनः परितोषातिशयः २३ सत्वसम्पदा त्यागौडायेण च विगतान संधानाशमाहितारातिपक्षमनोरथाक्षभाः सम्यगुपलक्षितानेकशास्त्र२४ कलालोकचरितगहरविभागोपि परमभद्रप्रकृतिः अकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताका पतरूं बीजें २५ हरणप्रत्यलोग्रवाहुदण्डविध्वन्सितनिखिलप्रतिपक्षददियः स्वधनुः प्रभावप__ रिभूतास्त्रकौशलाभिमानसकलनुपतिमण्ड२६ लाभिनन्दितशासनः परममंहेश्वरः श्रिधरसेन. तस्यानुजः तत्पादानुध्यातः स चरितातिशयितसकलपूर्वनरपतिरतिदु२७ स्साघाना[ ना* मपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु___णानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वय१वां खिलीभूत. २ पाया लषणीया ३ या संहति.: ४ पायो कलि. ५ पाया शेपैदोपै. । वाया स्वयं. ७ वाया संख्या. ८ वाय त्यागौदार्येण. ४ पास तानुसंधानसमा. १. पाया प्रत्ययो. ११ पाया निवसित १२ भाना साना 6 या. १३ या माहेश्वरः १४ मा श्री. १५ पाय दुस्साधना. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy