SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन२ जानां गोरसनां ताम्रपत्रो ४२ यक्षैत्रं एवमेतदुपरि लिखितषटुण्डावस्थितं भूपादावर्त्तशतद्वयं सोत्र सोपरिकरं समृतवात प्रत्यायं धान्यहिरण्यादेयं सदशापरा ४३ थं सोत्पद्यमानविष्टिकं सर्व्वराजकायानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवत्रह्म देयवज्र्जभूमिच्छिद्रनं येनाचन्द्रार्कार्णवक्षितिसरित्पर्व्वत ४४ समकालीनं पुत्रपौत्रान्वयभोग्यं उदकातिसर्गेण धर्मदायो निसृष्टः यतोनयोः उचितो ब्रह्मदेयस्थित्या भुञ्जातः कृषतः कर्षयेतोः ४५ प्रदिशतो न कैश्चिद्वयासेधे' वर्त्तितव्यमा गामिभवनृपतिभिरप्यस्मद्वङ शैजैरन्यैव अनित्यान्यैश्वय्र्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमि ४६ दानफलमवगच्छद्भिरयमस्मद्दा यो नुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च || बहुभिसुधा मुक्ता राजमिस्सगरादिभिः[ ।* }यस्य यस्य ४७ यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्र्यभयान्नरेन्द्रर्द्धनानि धम्मायतनीकृतानि । निर्भुक्तमाल्यप्रतिमानि तानि को नाम ४८ साधुः पुनराददिर्त || ष्ठं वर्षसहस्राणि स्वैगे तिष्ठाति भूमिदः[]आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतकोत्र । ४९ सामन्तशीलादित्य : [ 1 ]लिखितमिदं सन्धिविग्रहाधिकृत दिविरर्पतिवत्रभसे ३०० १०३ श्रावण शु १०४ []स्वहस्तो ममsss १ पायो प्रत्यायं. २ यो न्यायेना. थे । यतोनया उचितथा ४ भुञ्जतः १ द्वाषेचे ७ वा वंश ८ पाददीताथ षष्ठि १० पाविति १२ २२ भिड ૧૩ ૫ ઉપરના ૨૪ રદ કરા ५२ "Aho Shrut Gyanam" १५५ पायें कर्षयतः तु नथी.
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy