SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलं पतरूं १ ओं' स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणीमतुलबलसम्पन्नमण्डलामो गसंसक्तमहारशतलब्धप्रतापा२ प्रतापोपनतदानमानार्जवोपार्जितानुरागादनरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रीर्यः परममाहेश्वरश्रीभटाळ३ दव्यवच्छिन्नराजवडान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्म मृत्तिखाद्वितीयवाहुरेव सम ४ दपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणतारातिचूरिलप्रभासंसवत पादनखरश्मिसतिः सक५ लस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थराजशब्दः रूपकान्तिस्थै र्यगाम्भीर्य्यबुद्धिसम्पद्भिः स्मरशशा६ कोद्रराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया त्रिणवद पास्ताशेषस्वकार्यफले प्रार्थना७ धिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्र मोदः परममाहेश्वरः श्रीगुह८ सेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविसृतजाहवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमान९ सम्पद्रूपलोभादिवाश्रितः सरभानमामिगामिकैर्गुणैस्सहजशक्तिशिक्षाविशेषविस्मा पिताखिलधनुर्द्धरः प्रथमनरपति१० समतिसृष्टानामनुपालयिता धर्मदायानां अपाकी प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवा११ सस्य सङ्हतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमोः विक्रमोपसंप्राप्तविमलपार्थि वश्रीः परममाहेश्वरः श्रीधरसेनः १२ तस्य सुतः तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमप्रदि___ मण्डलः समरशतविजयाँशोभा१३ सनाथमण्डला तिभासुरतरान्सपीठोदूदगुरूंमनोरथमहाभारः सर्वविद्यापरा परविभागाधिगमविमलमतिर. म पतमाथी. २ रिसरूप. उपाय मैत्रकाणामतुल ४ पडेसांना ताम्रपत्रमा सफल समेच छ जुस ३.3 1. 3१८ ५ मा श» मारे ग .तो. ४८ पा. २०७ ६ वाय। श्रियः ७ वांया वंशान्माता. ८ वाये। चूडा. पाये। शशाङ्काद्रिराजो. १० पाया तृण. १५ पाया फलः. १२ qया संहता. १३ पाये। विक्रमो. १४ पायो माहेश्वरः 1 पाय! विजय. 15 वांया ति. 19 पांयी तरांस. १८ पाया गुरु. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy