SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १३२ गुजरातना ऐतिहासिक लेल १५ प्रदिग्मण्डलस्समरशतविजयशोमासनाश्रमण्डलाप्रद्युतिभासुरतरान्सपीठोदृढगुरूम नोरथमहा १६ भरस्थ विद्यापरावरविभागाधिगमविमलमतिरपि सर्वतस्सुभाषितलवेनापि सुखो पपादनीयप १७ रितोपः समालोकागाधगाम्भीर्यहृदयोपिसुचरितातिशयसुव्यक्तपरमकल्याणस्व ___भावः खिलीभूत १८ कृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिमनुपरोधज्वलतरीकृतार्थसुखसम्पदुपसेवा १९ निरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्य कुशली सर्लानवयु क्तकविनियुक्तकद्रा पतरूं बीजें १ झिकशौलिककचौरोद्धरणिकचाटभटकुमरामात्यादीनन्यांश्च यथासम्बद्धयमानकान्स माज्ञाप२ यत्यस्तु वसंविदितं यथा मया मातापित्रो पुण्याप्यायनाय बलवानकबाट पद्रस्वतलनिविष्टहरिनाथ ३ कारितमहादेवपादानं पूजालपनगन्धधूपपुष्पमाल्यदीपतैलाचव्यवच्छित्तये चाथ गी. तनृत्याधु ५ पयोगाय देवकुलस्य च खण्डस्फुटितप्रतिसस्करयपादमूलपजीवननिमित्तय वटपद स्वतल एवोत्त ५ रसीम्नि वाणिजकघोषसस्क्वाप्या अपरतःतथा बलभटसत्कलवाप्या दक्षिणतः तथा चन्द्रभटसत्कवाप्या ६ पूर्वतः वटपद्रादेवोत्तरतः पंचवित्पादावर्तपरिसरा यमलवापी तथापरसीनि भद्राणक ७ ग्रामपथाइक्षिणतः वीतखट्टायापरतः दिनानाकग्रामप्रथदुत्तरतः बरटकमादपूर्वतः ८ पादावर्तशतं सार्द्ध तथा दक्षिणसीन्नि आदित्यदेवपादीयवाण्या पूर्वतः काकिन्नि मूषकसत्कक्षेत्रादु ९. तरतः मिलनकग्रामपथदक्षिणतः पुष्मिलानकग्रामसीग्नि अपरतः एवमेतत्सह बप्या पादा ५. १५ पाय सनाथ; रांस; गुरुम. पं. १६ पाय। भारस्सर्व; परापर. पं. १७ पाया तोषः. पं. १८ पाया ईर्मानुपरोधोज्ज्वलतरी. ५. 10 यायो नेवायुक्तक, ५, १ वाया कुमार; ५.२ वांया माता. पं. वाया पादानां; वाद्यगीत. ५. ४ पायो संस्काराय, निमित्ताय पं. ५ पाय घोष सत्क चन्द्रभटसत्कवायाः. ५, पाय पधादुसरत; दापूर्वत. पं. ८ वाप्या; य काकिम्भिमूचक पं. ८ वांया पथादक्षि; बाया. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy